Loading...
ऋग्वेद मण्डल - 4 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 46/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - इन्द्रवायू छन्दः - विराड्गायत्री स्वरः - षड्जः

    अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु। त्वं हि पू॑र्व॒पा असि॑ ॥१॥

    स्वर सहित पद पाठ

    अग्र॑म् । पि॒ब॒ । मधू॑नाम् । सु॒तम् । व॒यो॒ इति॑ । दिवि॑ष्टिषु । त्वम् । हि । पू॒र्व॒ऽपाः । असि॑ ॥


    स्वर रहित मन्त्र

    अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु। त्वं हि पूर्वपा असि ॥१॥

    स्वर रहित पद पाठ

    अग्रम्। पिब। मधूनाम्। सुतम्। वायो। इति। दिविष्टिषु। त्वम्। हि। पूर्वऽपाः। असि ॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 46; मन्त्र » 1
    अष्टक » 3; अध्याय » 7; वर्ग » 22; मन्त्र » 1

    भावार्थ - हे विद्वानांनो! ज्यामुळे तुम्ही सनातन विद्येचे रक्षण करून ती सर्वांना देता. त्यामुळे तुम्ही या क्रियांमध्ये प्रमुख असता. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top