Loading...
ऋग्वेद मण्डल - 5 के सूक्त 7 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 7/ मन्त्र 1
    ऋषिः - इष आत्रेयः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिषं॒ स्तोमं॑ चा॒ग्नये॑। वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥१॥

    स्वर सहित पद पाठ

    सखा॑यः । सम् । वः॒ । स॒म्यञ्च॑म् । इष॑म् । स्तोम॑म् । च॒ । अ॒ग्नये॑ । वर्षि॑ष्ठाय । क्षि॒ती॒नाम् । ऊ॒र्जः । नप्त्रे॑ । सह॑स्वते ॥


    स्वर रहित मन्त्र

    सखायः सं वः सम्यञ्चमिषं स्तोमं चाग्नये। वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥१॥

    स्वर रहित पद पाठ

    सखायः। सम्। वः। सम्यञ्चम्। इषम्। स्तोमम्। च। अग्नये। वर्षिष्ठाय। क्षितीनाम्। ऊर्जः। नप्त्रे। सहस्वते ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 7; मन्त्र » 1
    अष्टक » 3; अध्याय » 8; वर्ग » 24; मन्त्र » 1

    भावार्थ - हे माणसांनो ! या जगात तुम्ही मित्रभावाने वागा. प्रजेच्या हितासाठी अग्नी इत्यादी विद्या प्राप्त करून इतरांना शिक्षण द्या. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top