Loading...
ऋग्वेद मण्डल - 6 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 69/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्राविष्णू छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य। जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय॑न्ता ॥१॥

    स्वर सहित पद पाठ

    सम् । वा॒म् । कर्म॑णा । सम् । इ॒षा । हि॒नो॒मि॒ । इन्द्रा॑विष्णू॒ इति॑ । अप॑सः । पा॒रे । अ॒स्य । जु॒षेथा॑म् । य॒ज्ञम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । अरि॑ष्टैः । नः॒ । प॒थिऽभिः॑ । पा॒रय॑न्ता ॥


    स्वर रहित मन्त्र

    सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य। जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥१॥

    स्वर रहित पद पाठ

    सम्। वाम्। कर्मणा। सम्। इषा। हिनोमि। इन्द्राविष्णू इति। अपसः। पारे। अस्य। जुषेथाम्। यज्ञम्। द्रविणम्। च। धत्तम्। अरिष्टैः। नः। पथिऽभिः। पारयन्ता ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 69; मन्त्र » 1
    अष्टक » 5; अध्याय » 1; वर्ग » 13; मन्त्र » 1

    भावार्थ - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे अध्यापक व उपदेशकांनो! जसे वायू व विद्युत यांना यानामध्ये वापरून गमन करता येते तसे त्या विद्येच्या प्रेरणेने ज्या प्रकारे आम्ही तुम्हाला वर्धित करतो तशा प्रकारे वृद्धी करून आम्हाला निर्विघ्न मार्गाने न्यावे व धन आणि यशाची प्राप्ती करवावी. आम्हीही तुमची निरंतर सेवा करावी. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top