Loading...
ऋग्वेद मण्डल - 7 के सूक्त 48 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 48/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - ऋभवः छन्दः - भुरिक्पङ्क्तिः स्वरः - पञ्चमः

    ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑। आ वो॒ऽर्वाचः॒ क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयन्तु ॥१॥

    स्वर सहित पद पाठ

    ऋभु॑ऽक्षणः । वा॒जाः॒ । मा॒दय॑ध्वम् । अ॒स्मे इति॑ । न॒रः॒ । म॒घ॒ऽवा॒नः॒ । सु॒तस्य॑ । आ । वः॒ । अ॒र्वाचः॑ । क्रत॑वः । न । या॒ताम् । विऽभ्वः॑ । रथ॑म् । नर्य॑म् । व॒र्त॒य॒न्तु॒ ॥


    स्वर रहित मन्त्र

    ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य। आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥१॥

    स्वर रहित पद पाठ

    ऋभुऽक्षणः। वाजाः। मादयध्वम्। अस्मे इति। नरः। मघऽवानः। सुतस्य। आ। वः। अर्वाचः। क्रतवः। न। याताम्। विऽभ्वः। रथम्। नर्यम्। वर्तयन्तु ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 48; मन्त्र » 1
    अष्टक » 5; अध्याय » 4; वर्ग » 15; मन्त्र » 1

    भावार्थ - या मंत्रात उपमालंकार आहे. हे माणसांनो ! जे विद्वान तुम्हाला व आम्हाला विद्या व बुद्धी तसेच शिल्पविद्येने आनंदित करतात ते सदैव प्रशंसनीय असतात. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top