Loading...
ऋग्वेद मण्डल - 7 के सूक्त 59 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 59/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - मरुतः छन्दः - निचृद्बृहती स्वरः - मध्यमः

    यं त्राय॑ध्व इ॒दमि॑दं॒ देवा॑सो॒ यं च॒ नय॑थ। तस्मा॑ अग्ने॒ वरु॑ण॒ मित्रार्य॑म॒न्मरु॑तः॒ शर्म॑ यच्छत ॥१॥

    स्वर सहित पद पाठ

    यम् । त्राय॑ध्वे । इ॒दम्ऽइ॑दम् । देवा॑सः । यम् । च॒ । नय॑थ । तस्मै॑ । अ॒ग्ने॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । मरु॑तः । शर्म॑ । य॒च्छ॒त॒ ॥


    स्वर रहित मन्त्र

    यं त्रायध्व इदमिदं देवासो यं च नयथ। तस्मा अग्ने वरुण मित्रार्यमन्मरुतः शर्म यच्छत ॥१॥

    स्वर रहित पद पाठ

    यम्। त्रायध्वे। इदम्ऽइदम्। देवासः। यम्। च। नयथ। तस्मै। अग्ने। वरुण। मित्र। अर्यमन्। मरुतः। शर्म। यच्छत ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 59; मन्त्र » 1
    अष्टक » 5; अध्याय » 4; वर्ग » 29; मन्त्र » 1

    भावार्थ - हे विद्वानांनो ! तुम्ही सत्य उपदेश, उत्तम शिक्षण व विद्यादानाने सर्व माणसांचे उत्तम प्रकारे रक्षण करून उन्नती करा. ज्यामुळे सर्व सुखी व्हावेत. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top