Loading...
ऋग्वेद मण्डल - 7 के सूक्त 76 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 76/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - उषाः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    उदु॒ ज्योति॑र॒मृतं॑ वि॒श्वज॑न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् । क्रत्वा॑ दे॒वाना॑मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ॥

    स्वर सहित पद पाठ

    उत् । ऊँ॒ इति॑ । ज्योतिः॑ । अ॒मृत॑म् । वि॒श्वऽज॑न्यम् । वि॒श्वान॑रः । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । क्रत्वा॑ । दे॒वाना॑म् । अ॒ज॒नि॒ष्ट॒ । चक्षुः॑ । आ॒विः । अ॒कः॒ । भुव॑नम् । विश्व॑म् । उ॒षाः ॥


    स्वर रहित मन्त्र

    उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् । क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः ॥

    स्वर रहित पद पाठ

    उत् । ऊँ इति । ज्योतिः । अमृतम् । विश्वऽजन्यम् । विश्वानरः । सविता । देवः । अश्रेत् । क्रत्वा । देवानाम् । अजनिष्ट । चक्षुः । आविः । अकः । भुवनम् । विश्वम् । उषाः ॥ ७.७६.१

    ऋग्वेद - मण्डल » 7; सूक्त » 76; मन्त्र » 1
    अष्टक » 5; अध्याय » 5; वर्ग » 23; मन्त्र » 1

    भावार्थ - या मंत्रात परमात्म्याची स्तुती केलेली आहे. जो परमात्मा सर्व ब्रह्मांडात ओतप्रोत आहे. जो सर्वांचे उत्पत्तिस्थान असून, विद्वानांना शुभमार्गात् प्रेरित करणारा आहे. त्याच देवाचा आम्ही सर्वांनी आश्रय घेतला पाहिजे व त्याच्याच उपासनेत आम्ही संलग्न असले पाहिजे. जो चराचराचा चक्षू व आमच्या पितृस्थानी आहे.

    इस भाष्य को एडिट करें
    Top