Loading...
ऋग्वेद मण्डल - 8 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 38/ मन्त्र 1
    ऋषिः - श्यावाश्वः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः

    य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥

    स्वर सहित पद पाठ

    य॒ज्ञस्य॑ । हि । स्थः । ऋ॒त्विजा॑ । सस्नी॒ इति॑ । वाजे॑षु । कर्म॑सु । इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥


    स्वर रहित मन्त्र

    यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । इन्द्राग्नी तस्य बोधतम् ॥

    स्वर रहित पद पाठ

    यज्ञस्य । हि । स्थः । ऋत्विजा । सस्नी इति । वाजेषु । कर्मसु । इन्द्राग्नी इति । तस्य । बोधतम् ॥ ८.३८.१

    ऋग्वेद - मण्डल » 8; सूक्त » 38; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 20; मन्त्र » 1

    भावार्थ - इन्द्राचे कर्म राज्यशासन आहे. तेव्हा येथे क्षत्रिय अर्थ स्वीकारलेला आहे व अग्नीचे कर्म यज्ञशासन आहे. येथे ब्राह्मणाच्या अर्थाचे ग्रहण केलेले आहे किंवा राजा व दूताचे. याचे कारण अग्नीला दूत म्हटले आहे. ब्राह्मण क्षत्रियांनी कधीही ईश्वरी आज्ञेचा तिरस्कार करता कामा नये. ॥१॥

    इस भाष्य को एडिट करें
    Top