Loading...
ऋग्वेद मण्डल - 8 के सूक्त 51 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 51/ मन्त्र 1
    ऋषिः - श्रुष्टिगुः काण्वः देवता - इन्द्र: छन्दः - निचृद्बृहती स्वरः - मध्यमः

    यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् । नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥

    स्वर सहित पद पाठ

    यथा॑ । मनौ॑ । साम्ऽव॑रणौ । सोम॑म् । इ॒न्द्र॒ । अपि॑बः । सु॒तम् । नीप॑ऽअतिथौ । म॒घ॒ऽव॒न् । मेध्य॑ऽअतिथौ । पुष्टि॑ऽगौ । श्रुष्टि॑ऽगौ । सचा॑ ॥


    स्वर रहित मन्त्र

    यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् । नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥

    स्वर रहित पद पाठ

    यथा । मनौ । साम्ऽवरणौ । सोमम् । इन्द्र । अपिबः । सुतम् । नीपऽअतिथौ । मघऽवन् । मेध्यऽअतिथौ । पुष्टिऽगौ । श्रुष्टिऽगौ । सचा ॥ ८.५१.१

    ऋग्वेद - मण्डल » 8; सूक्त » 51; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 18; मन्त्र » 1

    भावार्थ - ज्ञान विज्ञान इत्यादी नाना ऐश्वर्याचे कारक आहेत, ते कसे साधकाच्या अंत:करणात परमेश्वराद्वारे प्रेरित (निष्पादित) होतात? या प्रश्नाच्या उत्तरात येथे सांगितलेले आहे की, विभिन्न दोषांपासून बचाव करत, मननामध्ये रत, गहन विचार करणाऱ्या, इन्द्रियांना पवित्र, पुष्ट व सक्रिय ठेवणाऱ्या साधकांची अंत:करणे शास्त्रबोध इत्यादीसाठी ईश्वरप्रेरित असतात. ॥१॥

    इस भाष्य को एडिट करें
    Top