Loading...
ऋग्वेद मण्डल - 8 के सूक्त 63 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 63/ मन्त्र 1
    ऋषिः - प्रगाथः काण्वः देवता - इन्द्र: छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे । यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥

    स्वर सहित पद पाठ

    सः । पू॒र्व्यः । म॒हाना॑म् । वे॒नः । क्रतु॑ऽभिः । आ॒न॒जे॒ । यस्य॑ । द्वारा॑ । मनुः॑ । पि॒ता । दे॒वेषु॑ । धियः॑ । आ॒न॒जे ॥


    स्वर रहित मन्त्र

    स पूर्व्यो महानां वेनः क्रतुभिरानजे । यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥

    स्वर रहित पद पाठ

    सः । पूर्व्यः । महानाम् । वेनः । क्रतुऽभिः । आनजे । यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥ ८.६३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 63; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 42; मन्त्र » 1

    भावार्थ - देव शब्द सर्व पदार्थवाची आहे. हे वेदात प्रसिद्ध आहे. ‘धी’ या शब्दाचे अनेक प्रयोग आहेत. विज्ञान, कर्म, ज्ञान, चैतन्य इत्यादी याचे अर्थ होतात. अर्धर्चचा आशय आहे की, त्या ईश्वराच्या कृपेनेच मननशील पुरुष प्रत्येक पदार्थात ज्ञान व कर्म पाहतात. प्रत्येक पदार्थाला ज्ञानमय व कर्ममय समजतात. प्रत्येक पदार्थात ईश्वरीय कौशल्य व क्रिया पाहतात. ॥१॥

    इस भाष्य को एडिट करें
    Top