Loading...
ऋग्वेद मण्डल - 8 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 69/ मन्त्र 1
    ऋषिः - प्रियमेधः देवता - इन्द्र: छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं॑ म॒न्दद्वी॑रा॒येन्द॑वे । धि॒या वो॑ मे॒धसा॑तये॒ पुरं॒ध्या वि॑वासति ॥

    स्वर सहित पद पाठ

    प्रऽप्र॑ । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । म॒न्दत्ऽवी॑राय । इन्द॑वे । धि॒या । वः॒ । मे॒धऽसा॑तये । पु॒र॒म्ऽध्या । आ । वि॒वा॒स॒ति॒ ॥


    स्वर रहित मन्त्र

    प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे । धिया वो मेधसातये पुरंध्या विवासति ॥

    स्वर रहित पद पाठ

    प्रऽप्र । वः । त्रिऽस्तुभम् । इषम् । मन्दत्ऽवीराय । इन्दवे । धिया । वः । मेधऽसातये । पुरम्ऽध्या । आ । विवासति ॥ ८.६९.१

    ऋग्वेद - मण्डल » 8; सूक्त » 69; मन्त्र » 1
    अष्टक » 6; अध्याय » 5; वर्ग » 5; मन्त्र » 1

    भावार्थ - जो गरीब व असमर्थांना अन्यायी पुरुषांकडून वाचवितो तो स्वत: ब्रह्मचर्य इत्यादी धर्म पाळण्यासाठी मानसिक शक्तींना वाढवून सदैव देशहिताच्या कार्यात नियुक्त असतो. त्याला वीर म्हणतात. परमेश्वर अशा पुरुषांवर प्रसन्न (मन्ददवीर:) असतो. यावरून ही शिकवण मिळते की, प्रत्येक स्त्री-पुरुषाला वीर-वीरा बनले पाहिजे. ॥१॥

    इस भाष्य को एडिट करें
    Top