Loading...
ऋग्वेद मण्डल - 9 के सूक्त 13 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 13/ मन्त्र 1
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    सोम॑: पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः । वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥

    स्वर सहित पद पाठ

    सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ । स॒हस्र॑ऽधारः । अति॑ऽअविः । वा॒योः । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥


    स्वर रहित मन्त्र

    सोम: पुनानो अर्षति सहस्रधारो अत्यविः । वायोरिन्द्रस्य निष्कृतम् ॥

    स्वर रहित पद पाठ

    सोमः । पुनानः । अर्षति । सहस्रऽधारः । अतिऽअविः । वायोः । इन्द्रस्य । निःऽकृतम् ॥ ९.१३.१

    ऋग्वेद - मण्डल » 9; सूक्त » 13; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 1; मन्त्र » 1

    भावार्थ - परमात्मा जरी सर्वरक्षक आहे, कुणाचाही द्वेष करत नाही व कुणावर प्रियदृष्टी ठेवत नाही. तरीही सत्कर्मी पुरुषांना शुभ फळ देतो व असत्कर्मींना अशुभ. याच दृष्टीने त्याला कर्मशील पुरुष प्रिय असतात. ॥१॥

    इस भाष्य को एडिट करें
    Top