Loading...
ऋग्वेद मण्डल - 9 के सूक्त 33 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 33/ मन्त्र 1
    ऋषिः - त्रितः देवता - पवमानः सोमः छन्दः - ककुम्मतीगायत्री स्वरः - षड्जः

    प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मय॑: । वना॑नि महि॒षा इ॑व ॥

    स्वर सहित पद पाठ

    प्र । सोमा॑सः । वि॒पः॒ऽचितः॑ । अ॒पाम् । न । य॒न्ति॒ । ऊ॒र्मयः॑ । वना॑नि । म॒हि॒षाःऽइ॑व ॥


    स्वर रहित मन्त्र

    प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मय: । वनानि महिषा इव ॥

    स्वर रहित पद पाठ

    प्र । सोमासः । विपःऽचितः । अपाम् । न । यन्ति । ऊर्मयः । वनानि । महिषाःऽइव ॥ ९.३३.१

    ऋग्वेद - मण्डल » 9; सूक्त » 33; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 23; मन्त्र » 1

    भावार्थ - वेदरूपी वाणीत या प्रकारची आकर्षणशक्ती आहे. जशी पौर्णिमेच्या चंद्रात आकर्षण शक्ती असते. अर्थात पौर्णिमेच्या चंद्राच्या आल्हादक धर्माकडे सर्व लोक प्रवाहित होतात. याच प्रकारे ओजस्विनी वेदवाक् आपल्याकडे पवित्र दृष्टीच्या लोकांना आकर्षित करते. ॥१॥

    इस भाष्य को एडिट करें
    Top