Loading...
ऋग्वेद मण्डल - 9 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 43/ मन्त्र 1
    ऋषिः - मेध्यातिथिः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः । तं गी॒र्भिर्वा॑सयामसि ॥

    स्वर सहित पद पाठ

    यः । अत्यः॑ऽइव । मृ॒ज्यते॑ । गोभिः॑ । मदा॑य । ह॒र्य॒तः । तम् । गीः॒ऽभिः । वा॒स॒या॒म॒सि॒ ॥


    स्वर रहित मन्त्र

    यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः । तं गीर्भिर्वासयामसि ॥

    स्वर रहित पद पाठ

    यः । अत्यःऽइव । मृज्यते । गोभिः । मदाय । हर्यतः । तम् । गीःऽभिः । वासयामसि ॥ ९.४३.१

    ऋग्वेद - मण्डल » 9; सूक्त » 43; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 1

    भावार्थ - जे लोक परमेश्वराची प्रार्थना, उपासना व स्तुती करतात ते अवश्य परमेश्वराच्या स्वरूपाचा अनुभव घेतात. ॥१॥

    इस भाष्य को एडिट करें
    Top