Loading...
ऋग्वेद मण्डल - 9 के सूक्त 51 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 51/ मन्त्र 1
    ऋषिः - उचथ्यः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    अध्व॑र्यो॒ अद्रि॑भिः सु॒तं सोमं॑ प॒वित्र॒ आ सृ॑ज । पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥

    स्वर सहित पद पाठ

    अध्व॑र्यो॒ इति॑ । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । प॒वित्रे॑ । आ । सृ॒ज॒ । पु॒नी॒हि । इन्द्रा॑य । पात॑वे ॥


    स्वर रहित मन्त्र

    अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज । पुनीहीन्द्राय पातवे ॥

    स्वर रहित पद पाठ

    अध्वर्यो इति । अद्रिऽभिः । सुतम् । सोमम् । पवित्रे । आ । सृज । पुनीहि । इन्द्राय । पातवे ॥ ९.५१.१

    ऋग्वेद - मण्डल » 9; सूक्त » 51; मन्त्र » 1
    अष्टक » 7; अध्याय » 1; वर्ग » 8; मन्त्र » 1

    भावार्थ - परमेश्वर प्राप्तीसाठी अंत:करण पवित्र होणे अत्यावश्यक आहे. त्यासाठी प्रत्येक जिज्ञासूने प्रथम आपले अंत:करण पवित्र करावे. ॥१॥

    इस भाष्य को एडिट करें
    Top