Loading...
ऋग्वेद मण्डल - 9 के सूक्त 53 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 53/ मन्त्र 1
    ऋषिः - अवत्सारः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भि॒न्दन्तो॑ अद्रिवः । नु॒दस्व॒ याः प॑रि॒स्पृध॑: ॥

    स्वर सहित पद पाठ

    उत् । ते॒ । शुष्मा॑सः । अ॒स्थुः॒ । रक्षः॑ । भि॒न्दन्तः॑ । अ॒द्रि॒ऽवः॒ । नु॒दस्व॑ । याः । प॒रि॒ऽस्पृधः॑ ॥


    स्वर रहित मन्त्र

    उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । नुदस्व याः परिस्पृध: ॥

    स्वर रहित पद पाठ

    उत् । ते । शुष्मासः । अस्थुः । रक्षः । भिन्दन्तः । अद्रिऽवः । नुदस्व । याः । परिऽस्पृधः ॥ ९.५३.१

    ऋग्वेद - मण्डल » 9; सूक्त » 53; मन्त्र » 1
    अष्टक » 7; अध्याय » 1; वर्ग » 10; मन्त्र » 1

    भावार्थ - परमेश्वरामध्ये राग-द्वेष इत्यादी भावनांचा गंधही नसतो. जे लोक परमेश्वराच्या उपदेश मार्गाने न जाता यथेष्टाचारात रत असतात त्यांना परमेश्वर यथा योग्य फल देतो. ॥१॥

    इस भाष्य को एडिट करें
    Top