Loading...
ऋग्वेद मण्डल - 9 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 73/ मन्त्र 1
    ऋषिः - पवित्रः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः

    स्रक्वे॑ द्र॒प्सस्य॒ धम॑त॒: सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः । त्रीन्त्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नाव॑: सु॒कृत॑मपीपरन् ॥

    स्वर सहित पद पाठ

    स्रक्वे॑ । द्र॒प्सस्य॑ । धम॑तः । सम् । अ॒स्व॒र॒न् । ऋ॒तस्य॑ । योना॑ । सम् । अ॒र॒न्त॒ । नाभ॑यः । त्रीन् । सः । मू॒र्ध्नः । असु॑रः । च॒क्रे॒ । आ॒ऽरभे॑ । स॒त्यस्य॑ । नावः॑ । सु॒ऽकृत॑म् । अ॒पी॒प॒र॒न् ॥


    स्वर रहित मन्त्र

    स्रक्वे द्रप्सस्य धमत: समस्वरन्नृतस्य योना समरन्त नाभयः । त्रीन्त्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नाव: सुकृतमपीपरन् ॥

    स्वर रहित पद पाठ

    स्रक्वे । द्रप्सस्य । धमतः । सम् । अस्वरन् । ऋतस्य । योना । सम् । अरन्त । नाभयः । त्रीन् । सः । मूर्ध्नः । असुरः । चक्रे । आऽरभे । सत्यस्य । नावः । सुऽकृतम् । अपीपरन् ॥ ९.७३.१

    ऋग्वेद - मण्डल » 9; सूक्त » 73; मन्त्र » 1
    अष्टक » 7; अध्याय » 2; वर्ग » 29; मन्त्र » 1

    भावार्थ - या मंत्रात असुरांच्या तीन लोकांचे वर्णन केलेले आहे. हे तीन लोक काम, क्रोध व लोभ आहेत. याच अभिप्रायाने गीतेत हे म्हटले आहे की ‘‘त्रिविधं नरकस्येदं द्वारं नाशनमात्मन: । काम: क्रोधस्तथा लोभस्तस्मादेत त्त्रयं त्यजेत्’’ ॥ कर्मयोगींना यज्ञाची नाभी व यज्ञाचे मुखरूप असे वर्णन केलेले आहे. ॥१॥

    इस भाष्य को एडिट करें
    Top