Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 34
    ऋषिः - वसिष्ठ ऋषिः देवता - अग्न्यादयो लिङगोक्ता देवताः छन्दः - निचृतज्जगती स्वरः - निषादः
    11

    प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑ꣳ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑।प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रꣳ हु॑वेम॥३४॥

    स्वर सहित पद पाठ

    प्रा॒तः। अ॒ग्निम्। प्रा॒तः। इन्द्र॑म्। ह॒वा॒म॒हे॒। प्रा॒तः। मि॒त्रावरु॑णा। प्रा॒तः। अ॒श्विना॑ ॥ प्रा॒तः। भग॑म्। पू॒षण॑म्। ब्रह्म॑णः। पति॑म्। प्रा॒तरिति॑ प्रा॒तः। सोम॑म्। उ॒त। रु॒द्रम्। हु॒वे॒म॒ ॥३४ ॥


    स्वर रहित मन्त्र

    प्रातरग्निम्प्रातरिन्द्रँ हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगम्पूषणं ब्रह्मणस्पतिम्प्रातः सोममुत रुद्रँ हुवेम ॥


    स्वर रहित पद पाठ

    प्रातः। अग्निम्। प्रातः। इन्द्रम्। हवामहे। प्रातः। मित्रावरुणा। प्रातः। अश्विना॥ प्रातः। भगम्। पूषणम्। ब्रह्मणः। पतिम्। प्रातरिति प्रातः। सोमम्। उत। रुद्रम्। हुवेम॥३४॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 34
    Acknowledgment

    भावार्थ - जी माणसे प्रातःकाली परमेश्वराची उपासना, अग्निहोत्र, ऐश्वर्याच्या प्राप्तीचे उपाय, प्राण, अपान यांची पुष्टी, औषधसेवन, अध्यापक, उपदेशक, विद्वानांचा संग, जीवात्म्याचे ज्ञान प्राप्त करण्याचा प्रयत्न करतात. त्यांना सर्व सुख मिळून ते सुशोभित होतात.

    इस भाष्य को एडिट करें
    Top