Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 40/ मन्त्र 11
    ऋषिः - दीर्घतमा ऋषिः देवता - आत्मा देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    8

    सम्भू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ꣳ स॒ह।वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॑त्या॒मृत॑मश्नुते॥११॥

    स्वर सहित पद पाठ

    सम्भू॑ति॒मिति॒ सम्ऽभू॑तिम्। च॒। वि॒ना॒शमिति॑ विऽना॒शम्। च॒। यः। तत्। वेद॑। उ॒भय॑म्। स॒ह ॥ वि॒ना॒शेनेति॑ विना॒शेन॑। मृ॒त्युम्। ती॒र्त्वा। सम्भू॒त्येति॒ सम्ऽभू॑त्या। अ॒मृत॑म्। अ॒श्नु॒ते॒ ॥११ ॥


    स्वर रहित मन्त्र

    सम्भूतिञ्च विनाशञ्च यस्तद्वेदोभयँ सह । विनाशेन मृत्युन्तीर्त्वा सम्भूत्यामृतमश्नुते ॥


    स्वर रहित पद पाठ

    सम्भूतिमिति सम्ऽभूतिम्। च। विनाशमिति विऽनाशम्। च। यः। तत्। वेद। उभयम्। सह॥ विनाशेनेति विनाशेन। मृत्युम्। तीर्त्वा। सम्भूत्येति सम्ऽभूत्या। अमृतम्। अश्नुते॥११॥

    यजुर्वेद - अध्याय » 40; मन्त्र » 11
    Acknowledgment

    भावार्थ - हे माणसांनो ! कार्यकारण्रूपी वस्तू निरर्थक नाहीत. त्यामुळे कार्यकारणाने गुण, कर्म, स्वभाव जाणून धर्म साधनांमध्ये संयुक्त करून आपले शरीर इत्यादी कार्यकारणाला नित्यत्वाने जाणून, मृत्यूचे भय दूर करून मोक्ष प्राप्त करा. या प्रकारे कार्यकारणाने अन्य फळ प्राप्त केले पाहिजे. परमेश्वराऐवजी कार्यकारणाची (जगत हे कार्य व प्रकृती हे कारण) उपासना केली जाते तेथे कार्यकारणाचा निषेध केला पाहिजे.

    इस भाष्य को एडिट करें
    Top