Loading...
ऋग्वेद मण्डल - 9 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 4/ मन्त्र 1
    ऋषिः - हिरण्यस्तूपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रव॑: । अथा॑ नो॒ वस्य॑सस्कृधि ॥

    स्वर सहित पद पाठ

    सना॑ । च॒ । सो॒म॒ । जेषि॑ । च॒ । पव॑मान । महि॑ । श्रवः॑ । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥


    स्वर रहित मन्त्र

    सना च सोम जेषि च पवमान महि श्रव: । अथा नो वस्यसस्कृधि ॥

    स्वर रहित पद पाठ

    सना । च । सोम । जेषि । च । पवमान । महि । श्रवः । अथ । नः । वस्यसः । कृधि ॥ ९.४.१

    ऋग्वेद - मण्डल » 9; सूक्त » 4; मन्त्र » 1
    अष्टक » 6; अध्याय » 7; वर्ग » 22; मन्त्र » 1

    पदार्थः -
    (सोम) हे सौम्यस्वभावयुक्त परमात्मन् ! (महि, श्रवः) सर्वतो दातृतमः (च) तथा च (पवमान) पवित्र ! त्वं (जेषि) पापिनो जय (च) किञ्च सदा (नः) अस्मभ्यं (वस्यसः, कृधि) कल्याणं देहि (सन) नो भज ॥१॥

    इस भाष्य को एडिट करें
    Top