Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 15
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - प्राजापत्या गायत्री सूक्तम् - अथर्वाण सूक्त

    अ॑ष्टादश॒र्चेभ्यः॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    अ॒ष्टा॒द॒श॒ऽऋ॒चेभ्यः॑। स्वाहा॑ ॥२३.१५॥


    स्वर रहित मन्त्र

    अष्टादशर्चेभ्यः स्वाहा ॥

    स्वर रहित पद पाठ

    अष्टादशऽऋचेभ्यः। स्वाहा ॥२३.१५॥

    अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 15

    टिप्पणीः - १५−(अष्टादशर्चेभ्यः) म०१। धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः। धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्-मनु०६।९२। लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः। हिरण्यं सर्पिरादित्य आपो राजा तथाऽष्टमः ॥१॥ इति शब्दकल्पद्रुमकोशः। एतेषामष्टादशानां स्तुत्या विद्या येषु वेदेषु तेभ्यः ॥

    इस भाष्य को एडिट करें
    Top