Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 22/ मन्त्र 4
    ऋषिः - प्रजापतिर्ऋषिः देवता - विश्वेदेवा देवताः छन्दः - जगती स्वरः - निषादः
    1

    स्व॒गा त्वा॑ दे॒वेभ्यः॑ प्र॒जाप॑तये॒ ब्रह्म॒न्नश्वं॑ भ॒न्त्स्यामि॑ दे॒वेभ्यः॑ प्र॒जाप॑तये॒ तेन॑ राध्यासम्। तं ब॑धान दे॒वेभ्यः॑ प्र॒जाप॑तये॒ तेन॑ राध्नुहि॥४॥

    स्वर सहित पद पाठ

    स्व॒गेति॑ स्व॒ऽगा। त्वा॒। दे॒वेभ्यः॑। प्र॒जाप॑तय॒ इति॑ प्र॒जाऽप॑तये। ब्रह्म॑न्। अश्व॑म्। भ॒न्त्स्यामि॑। दे॒वेभ्यः॑। प्र॒जाप॑तय॒ इति॑ प्र॒जाऽप॑तये। तेन॑। रा॒ध्या॒स॒म्। तम्। ब॒धा॒न॒। दे॒वेभ्यः॑। प्र॒जाप॑तय॒ इति॑ प्र॒जाऽप॑तये। तेन॑। रा॒ध्नु॒हि॒ ॥४ ॥


    स्वर रहित मन्त्र

    स्वगा त्वा देवेभ्यः प्रजापतये ब्रह्मन्नश्वम्भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासम् । तम्बधान देवेभ्यः प्रजापतये तेन राध्नुहि ॥


    स्वर रहित पद पाठ

    स्वगेति स्वऽगा। त्वा। देवेभ्यः। प्रजापतय इति प्रजाऽपतये। ब्रह्मन्। अश्वम्। भन्त्स्यामि। देवेभ्यः। प्रजापतय इति प्रजाऽपतये। तेन। राध्यासम्। तम्। बधान। देवेभ्यः। प्रजापतय इति प्रजाऽपतये। तेन। राध्नुहि॥४॥

    यजुर्वेद - अध्याय » 22; मन्त्र » 4
    Acknowledgment

    भावार्थ -
    हे राजन् ! हे विद्वन् ! मैं अभिषेककर्त्ता (त्वा) तुझको (स्वगा) यथेच्छापूर्वक जाने का अधिकार देता हूँ । (देवेभ्यः) समस्त विद्वानों और विजिगीषु पुरुषों के लिये और (प्रजापतये) प्रजा के पालक राजा के पद के लिये, हे ( ब्रह्मन् ) ब्रह्मन् ! ज्ञानवृद्ध पुरुष ! (देवेभ्यः) विद्वानों, विजिगीषु पुरुषों के हित के लिये और (प्रजापतये) प्रजा के पालन करने वाले राजा के कर्त्तव्य पालन के लिये (अश्वम् ) मैं अति शीघ्रगामी अश्व के समान व्यापक शक्ति वाले, शूरवीर एवं राष्ट्र के भोक्ता पुरुष को (भन्त्स्यामि) बांधूंगा, राजपद पर नियुक्त करूंगा । (तेन) उनसे मैं ( राध्यासम् ) समृद्ध होऊं, बढुं, हे विद्वन् ! तू (देवेभ्यः प्रजापतये) विद्वानों, विजयेच्छु पुरुषों और प्रजापति पद के लिये (तं बधान ) नियुक्त कर । उसको भोग्य सामग्री देकर उसे वेतनादि पर रख । तू (तेन राष्नुहि) उससे तू समृद्ध हो । अश्वमेध में इस मन्त्र से अश्व को खुला विचरने देते हैं । अश्व राष्ट्र और राष्ट्रपति का प्रतिनिधि है । राजाओं में परस्पर बल प्ररीक्षा के लिये अश्वरत्न छोड़ा जाता था, जो इसको ले सके वही सर्वोपरि शासक माना जाता था । शत० १३|१|२| ३ | ४ || वीर्यं वा अश्वः । श० २ |१| ४ | २३ ॥ क्षत्रं वा अनु अश्वः । श० ६ | ४|४|१२|| क्षत्रं वा अश्वो विडितरे पशवः । श० १३।२।२।१५॥ वज्रो वा अश्वः । श० १३ | १|२|९ ॥ इन्द्रो वा अश्वः । कौ ० १५४॥वज्रो वा अश्वः प्राजापत्यः । तै० ३|८|४|२|| अध्यात्म में-अश्व = आत्मा, ब्रह्म = परमात्मा । ब्रह्मचर्य पक्ष में-ब्रह्म = आचार्य । अश्व = वीर्य ।

    ऋषि | देवता | छन्द | स्वर - अश्वो विश्वेदेवाश्च देवताः । जगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top