Loading...
यजुर्वेद अध्याय - 39

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 39/ मन्त्र 4
    ऋषिः - दीर्घतमा ऋषिः देवता - श्रीर्देवता छन्दः - निचृद्बृहती स्वरः - मध्यमः
    1

    मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीय।प॒शू॒ना रू॒पमन्न॑स्य॒ रसो॒ यशः॒ श्रीः श्र॑यतां॒ मयि॒ स्वाहा॑॥४॥

    स्वर सहित पद पाठ

    मन॑सः। काम॑म्। आकू॑ति॒मित्याऽकू॑तिम्। वाचः। स॒त्यम्। अ॒शी॒य॒ ॥ प॒शू॒नाम्। रू॒पम्। अन्न॑स्य। रसः॑। यशः॑। श्रीः। श्र॒य॒ता॒म्। मयि॑। स्वाहा॑ ॥४ ॥


    स्वर रहित मन्त्र

    मनसः काममाकूतिञ्वाचः सत्यमशीय । पशूनाँ रूपमन्नस्य रसो यशः श्रीः श्रयताम्मयि स्वाहा ॥


    स्वर रहित पद पाठ

    मनसः। कामम्। आकूतिमित्याऽकूतिम्। वाचः। सत्यम्। अशीय॥ पशूनाम्। रूपम्। अन्नस्य। रसः। यशः। श्रीः। श्रयताम्। मयि। स्वाहा॥४॥

    यजुर्वेद - अध्याय » 39; मन्त्र » 4
    Acknowledgment

    भावार्थ -
    ( मनसः) मन, मननशील अन्तःकरण की (कामम् ) इच्छा और ( आकृतीम् ) अभिप्राय जतलाने की शक्ति और (वाचः) वाणी के (सत्य) यथार्थ, सत्य भाषण को मैं (अशीय) प्राप्त करूं अर्थात् मन से दृढ़ इच्छा और प्रबल अभिप्राय ज्ञापन का अभ्यास करूं और वाणी से सत्य बोलूं । ( पशूनाम् ) पशुओं के ( रूपम् ) नाना प्रकार के (अन्नस्य) अन्न के (रसः) नाना सार रूप रस और (यशः श्रीः) यश और ऐश्वर्य ये सब ( मयि ) मुझ पुरुष में (स्वाहा) उत्तम कर्म और वाणी से ( श्रयताम् ) भावें और स्थिर हों ।

    ऋषि | देवता | छन्द | स्वर - श्रीः । निचृद् बृहती । मध्यमः ॥

    इस भाष्य को एडिट करें
    Top