साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 177/ मन्त्र 2
ऋषिः - पतङ्गः प्राजापत्यः
देवता - मायाभेदः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा॑न्ति ॥
स्वर सहित पद पाठप॒त॒ङ्गः । वाच॑म् । मन॑सा । बि॒भ॒र्ति॒ । तान् । ग॒न्ध॒र्वः॑ । अ॒व॒द॒त् । गर्भे॑ । अ॒न्तरिति॑ । ताम् । द्योत॑मानाम् । स्व॒र्य॑म् । म॒नी॒षाम् । ऋ॒तस्य॑ । प॒दे । क॒वयः॑ । नि । पा॒न्ति॒ ॥
स्वर रहित मन्त्र
पतंगो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः । तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥
स्वर रहित पद पाठपतङ्गः । वाचम् । मनसा । बिभर्ति । तान् । गन्धर्वः । अवदत् । गर्भे । अन्तरिति । ताम् । द्योतमानाम् । स्वर्यम् । मनीषाम् । ऋतस्य । पदे । कवयः । नि । पान्ति ॥ १०.१७७.२
ऋग्वेद - मण्डल » 10; सूक्त » 177; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 35; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 35; मन्त्र » 2
विषय - आत्मा का वर्णन। उसका गुरु द्वारा शिष्य को उपदेश।
भावार्थ -
(पतङ्गः) आत्मा (वाचं) वाणी को (मनसा) संकल्प-विकल्प द्वारा ज्ञान करने वाले अन्तःकरण से (बिभर्त्ति) धारण करता है (गन्धर्वः) वाणी को धारण करने वाला, विद्वान् गुरु (ताम्) उसको (गर्भे अन्तः) गर्भ में ही विद्यमान शिष्य के प्रति उसका उपदेश करता है। (ताम्) उस (द्योतमानाम्) अर्थ का प्रकाश करने वाली (स्वर्यम्) सुख-जनक, एक शब्द या ध्वनि से युक्त (मनीषाम्) स्तुति, या मन पर अधिकार करने वाली वाणी को (कवयः) क्रान्तदर्शी विद्वान (ऋतस्य पदे) सत्य, ज्ञानमय, वेद वा यज्ञ के (पदे) रूप में (नि पान्ति) अच्छी प्रकार सुरक्षित करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः पतङ्गः प्राजापत्यः॥ देवता—मायाभेदः॥ छन्द:- १ जगती। २ विराट् त्रिष्टुप्। ३ निचृत् त्रिष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें