Loading...
ऋग्वेद मण्डल - 7 के सूक्त 99 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 99/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - विष्णुः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप । उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥

    स्वर सहित पद पाठ

    न । ते॒ । वि॒ष्णो॒ इति॑ । जाय॑मानः । न । जा॒तः । देव॑ । महि॒म्नः । पर॑म् । अन्त॑म् । आ॒प॒ । उत् । अ॒स्त॒भ्नाः॒ । नाक॑म् । ऋ॒ष्वम् । बृ॒हन्त॑म् । दा॒धर्थ॑ । प्राची॑म् । क॒कुभ॑म् । पृ॒थि॒व्याः ॥


    स्वर रहित मन्त्र

    न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप । उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥

    स्वर रहित पद पाठ

    न । ते । विष्णो इति । जायमानः । न । जातः । देव । महिम्नः । परम् । अन्तम् । आप । उत् । अस्तभ्नाः । नाकम् । ऋष्वम् । बृहन्तम् । दाधर्थ । प्राचीम् । ककुभम् । पृथिव्याः ॥ ७.९९.२

    ऋग्वेद - मण्डल » 7; सूक्त » 99; मन्त्र » 2
    अष्टक » 5; अध्याय » 6; वर्ग » 24; मन्त्र » 2

    भावार्थ -
    हे ( विष्णो ) व्यापक जगदीश्वर ( न जायमानः ) न उत्पन्न हुआ और ( नः जातः ) न उत्पन्न हुआ कोई ( ते महिम्नः ) तेरे महान् सामर्थ्य के ( परम् अन्तम् ) परली सीमा को ( आप ) प्राप्त कर सका है । हे ( देव ) सर्वप्रकाशक ! तू ( बृहन्तं ) बड़े भारी, ( ऋष्वं ) महान् ( नाकम् ) सब दुःखों से रहित, परम मोक्ष धाम और महान् आकाश को भी ( उत् अस्तभ्नाः ) उठा रहा है । और ( पृथिव्याः ) पृथिवी की (प्राचीं ककुभं) प्राची दिशा को जैसे सूर्य प्रकाशित करता है उसी प्रकार तू ही ( पृथिव्याः ) जगत् मात्र को विस्तारित करने वाली सर्वाश्रय प्रकृति को ( प्राचीं ककुभम् ) जगत् के उत्पन्न होने के पूर्व से उत्तम रूप से प्रकट होने वाले आर्जवी भाव अर्थात् विकृतिभाव को ( दाधर्थ ) धारण कराता है ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ १—३, ७ विष्णुः। ४—६ इन्द्राविष्णु देवते॥ छन्दः—१, ६ विराट् त्रिष्टुप्। २, ३ त्रिष्टुप्। ४, ५, ७ निचृत् त्रिष्टुप्॥ सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top