Loading...
ऋग्वेद मण्डल - 10 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 46/ मन्त्र 1
    ऋषिः - वत्सप्रिः देवता - अग्निः छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ । दधि॒र्यो धायि॒ स ते॒ वयां॑सि य॒न्ता वसू॑नि विध॒ते त॑नू॒पाः ॥

    स्वर सहित पद पाठ

    प्र । होता॑ । जा॒तः । म॒हान् । न॒भः॒ऽवित् । नृ॒ऽसद्वा॑ । सी॒द॒त् । अ॒पाम् । उ॒पऽस्थे॑ । दधिः॑ । यः । धायि॑ । सः । ते॒ । वयां॑सि । य॒न्ता । वसू॑नि । वि॒ध॒ते । त॒नू॒ऽपाः ॥


    स्वर रहित मन्त्र

    प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे । दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥

    स्वर रहित पद पाठ

    प्र । होता । जातः । महान् । नभःऽवित् । नृऽसद्वा । सीदत् । अपाम् । उपऽस्थे । दधिः । यः । धायि । सः । ते । वयांसि । यन्ता । वसूनि । विधते । तनूऽपाः ॥ १०.४६.१

    ऋग्वेद - मण्डल » 10; सूक्त » 46; मन्त्र » 1
    अष्टक » 8; अध्याय » 1; वर्ग » 1; मन्त्र » 1

    पदार्थः -
    (यः महान्) यः खलु महान् सर्वतः स्वरूपतो महान् (जातः) प्रसिद्धः (होता) सर्वेषामादाता स्वस्मिन् ग्रहीता (नभोवित्) न भान्ति यानि तानि वस्तुजातानि वेत्ति सः, सूक्ष्मातिसूक्ष्मस्य ज्ञाता (नृषद्वा) नृषु मुमुक्षुषूपासकेषु “नरो ह वै देवविशः” [जै० १।८९] सीदति साक्षाद् भवति ‘सद धातोः क्वनिप्’ (अपाम्-उपस्थे) सर्वेषां प्राणानाम् “आपो वै प्राणाः” [श० ४।८।२।२] उपस्थाने हृदये वर्तमानोऽस्ति (दधिः-धायि) सर्वं जगद् दधाति धारयति स सर्वधारकः, धीयते-आश्रियते (सः) स खलु परमात्मा (तनूपाः) आत्मनां रक्षकः “आत्मा वै तनूः” [६।७।२।६] (विधते ते) उपासनां कुर्वते तुभ्यम् (वयांसि वसूनि यन्ता) प्राणान् “प्राणो वै वयः” [ऐ० १।२८] जीवनसाधनान् भोक्तव्यधनानि च नियतीकर्त्ताऽस्ति ॥१॥

    इस भाष्य को एडिट करें
    Top