Loading...
ऋग्वेद मण्डल - 1 के सूक्त 120 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 120/ मन्त्र 10
    ऋषि: - उशिक्पुत्रः कक्षीवान् देवता - अश्विनौ छन्दः - गायत्री स्वरः - षड्जः

    अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः। तेना॒हं भूरि॑ चाकन ॥

    स्वर सहित पद पाठ

    अ॒श्विनोः॑ । अ॒स॒न॒म् । रथ॑म् । अ॒न॒श्वम् । वा॒जिनी॑ऽवतोः । तेन॑ । अ॒हम् । भूरि॑ । चा॒क॒न॒ ॥


    स्वर रहित मन्त्र

    अश्विनोरसनं रथमनश्वं वाजिनीवतोः। तेनाहं भूरि चाकन ॥

    स्वर रहित पद पाठ

    अश्विनोः। असनम्। रथम्। अनश्वम्। वाजिनीऽवतोः। तेन। अहम्। भूरि। चाकन ॥ १.१२०.१०

    ऋग्वेद - मण्डल » 1; सूक्त » 120; मन्त्र » 10
    अष्टक » 1; अध्याय » 8; वर्ग » 23; मन्त्र » 5
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनस्तमेव विषयमाह ।

    अन्वयः

    अहं वाजिनीवतोरश्विनोर्यमश्वं रथमसनं तेन भूरि चाकन ॥ १० ॥

    पदार्थः

    (अश्विनोः) सभासेनेशयोः (असनम्) संभजेयम् (रथम्) रमणीयं विमानादियानम् (अनश्वम्) अविद्यामानतुरङ्गम् (वाजिनीवतोः) प्रशस्ता विज्ञानादियुक्ता सभा सेना च विद्यते ययोस्तयोः (तेन) (अहम्) (भूरि) बहु (चाकन) प्रकाशितो भवेयम्। तुजादित्वादभ्यासदीर्घः ॥ १० ॥

    भावार्थः

    यानि भूजलान्तरिक्षगमनार्यानि यानानि निर्मितानि भवन्ति तत्र पशवो नो युज्यन्ते किन्तु तानि जलाग्निकलायन्त्रादिभिरेव चलन्ति ॥ १० ॥

    हिन्दी (1)

    विषय

    फिर उसी विषय को अगले मन्त्र में कहा है ।

    पदार्थ

    (अहम्) मैं (वाजिनीवतोः) जिनके प्रशंसित विज्ञानयुक्त सभा और सेना विद्यमान हैं उन (अश्विनोः) सभासेनाधीशों के (अनश्वम्) अनश्व अर्थात् जिसमें घोड़ा आदि नहीं लगते (रथम्) उस रमण करने योग्य विमानादि यान का (असनम्) सेवन करूँ और (तेन) उससे (भूरि) बहुत (चाकन) प्रकाशित होऊँ ॥ १० ॥

    भावार्थ

    जो भूमि, जल और अन्तरिक्ष में चलने के विमान आदि यान बनाये जाते हैं, उनमें पशु नहीं जोड़े जाते किन्तु वे पानी और अग्नि के कलायन्त्रों से चलते हैं ॥ १० ॥

    मराठी (1)

    भावार्थ

    भूमी, जल व अंतरिक्षात चालणारी विमान इत्यादी याने तयार केली जातात. त्यात पशू जोडले जात नाहीत; परंतु ते पाणी व अग्नीच्या कलायंत्रांनी चालतात. ॥ १० ॥

    English (1)

    Meaning

    I pray: let me achieve and ride the horseless automotive chariot of the Ashvins, lords of knowledge, wealth and speed, so that I may advance and amply shine.

    Top