ऋग्वेद - मण्डल 1/ सूक्त 50/ मन्त्र 10
ऋषिः - प्रस्कण्वः काण्वः
देवता - सूर्यः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥
स्वर सहित पद पाठउत् । व॒यम् । तम॑सः । परि॑ । ज्योतिः॑ । पश्य॑न्तः । उत्ऽत॑रम् । दे॒वम् । दे॒व॒ऽत्रा । सूर्य॑म् । अग॑न्म । ज्योतिः॑ । उ॒त्ऽत॒मम् ॥
स्वर रहित मन्त्र
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
स्वर रहित पद पाठउत् । वयम् । तमसः । परि । ज्योतिः । पश्यन्तः । उत्तरम् । देवम् । देवत्रा । सूर्यम् । अगन्म । ज्योतिः । उत्तमम्॥
ऋग्वेद - मण्डल » 1; सूक्त » 50; मन्त्र » 10
अष्टक » 1; अध्याय » 4; वर्ग » 8; मन्त्र » 5
Acknowledgment
अष्टक » 1; अध्याय » 4; वर्ग » 8; मन्त्र » 5
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
(उत्) ऊर्ध्वेर्थे (वयम्) विद्वांसः (तमसः) आवरकादज्ञानादन्धकारात् (परि) परितः (ज्योतिः) ईश्वररचितं प्रकाशस्वरूपं सूर्य्यलोकं (पश्यन्तः) प्रेक्षमाणाः (उत्तरम्) सर्वोत्कृष्टं प्रलयादूर्ध्वं वर्त्तमानं संप्लवकर्त्तारम् (देवम्) दातारम् (देवत्रा) देवेषु विद्वत्सु मनुष्येषु पृथिव्यादिषु वा वर्त्तमानम् (सूर्य्यम्) सर्वात्मानम् (अगन्म) प्राप्नुयाम (ज्योतिः) प्रकाशम् (उत्तमम्) उत्कृष्टगुणकर्मस्वभावम् ॥१०॥
अन्वयः
पुनस्तं विद्वांसः कीदृशं जानीयुरित्युपदिश्यते।
पदार्थः
हे मनुष्या ! यथा ज्योतिः पश्यन्तो वयं तमसः पृथग्भूते ज्योतिरुत्तमं देवत्रा देवमुत्तमं ज्योतिः सूर्य्यं परात्मानं पर्य्युदगन्मोत्कृष्टतया प्राप्नुयाम तथा युयमप्येतं प्राप्नुत ॥१०॥
भावार्थः
मनुष्यैर्नहि परमेश्वरेण सदृशः कश्चिदुत्तमः प्रकाशकः पदार्थोऽस्ति न खल्वेतत्प्राप्तिमन्तरेण मुक्तिसुखं प्राप्तुं कोऽपि मनुष्योऽर्हतीति वेद्यम् ॥१०॥
हिन्दी (1)
विषय
फिर उसको विद्वान्लोग किस प्रकार का जानें, इस विषय का उपदेश अगले मंत्र में किया है।
पदार्थ
हे मनुष्यों ! जैसे (ज्योति) ईश्वर ने उत्पन्न किये प्रकाशमान सूर्य्य को (पश्यन्तः) देखते हुए (वयम्) हम लोग (तमसः) अज्ञानान्धकार से अलग होके (ज्योतिः) प्रकाशस्वरूप (उत्तरम्) सबसे उत्तम प्रलय से ऊर्ध्व वर्त्तमान वा प्रलय करनेहारा (देवत्रा) देव मनुष्य पृथिव्यादिकों में व्यापक (देवम्) सुख देने (उत्तमम्) उत्कृष्ट गुण कर्म स्वभाव युक्त (सूर्य्यम्) सर्वात्मा ईश्वर को (पर्युदगन्म) सब प्रकार प्राप्त होवें वैसे तुम भी उस को प्राप्त होओ ॥१०॥
भावार्थ
इस मंत्र में वाचकलुप्तोपमालंकार है। मनुष्यों को योग्य है कि परमेश्वर के सदृश कोई भी उत्तम पदार्थ नहीं और न इसकी प्राप्ति के विना मुक्ति सुख को प्राप्त होने योग्य कोई भी मनुष्य हो सकता है ऐसा निश्चित जानें ॥१०॥
मराठी (1)
भावार्थ
या मंत्रात वाचकलुप्तोपमालंकार आहे. परमेश्वरासारखा कोणताही पदार्थ उत्तम नाही व त्याच्या प्राप्तीशिवाय कोणताही मनुष्य मुक्तिसुख प्राप्त करू शकत नाही, हे निश्चित जाणावे. ॥ १० ॥
इंग्लिश (1)
Meaning
Let us rise beyond the dark seeing the light higher and still higher and reach the sun, the highest light and Lord Supreme of the divinities of the universe.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Sri Sanjay Patidar
Co-ordination By:
Sri Virendra Agarwal