Loading...
ऋग्वेद मण्डल - 1 के सूक्त 59 के मन्त्र
1 2 3 4 5 6 7
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 59/ मन्त्र 1
    ऋषिः - नोधा गौतमः देवता - अग्निर्वैश्वानरः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयन्ते। वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यन्थ ॥

    स्वर सहित पद पाठ

    व॒याः । इत् । अ॒ग्ने॒ । अ॒ग्नयः॑ । ते॒ । अ॒न्ये । त्वे इति॑ । विश्वे॑ । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ । वैश्वा॑नर । नाभिः॑ । अ॒सि॒ । क्षि॒ती॒नाम् । स्थूणा॑ऽइव । जना॑न् । उ॒प॒ऽमित् । य॒य॒न्थ॒ ॥


    स्वर रहित मन्त्र

    वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते। वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ उपमिद्ययन्थ ॥

    स्वर रहित पद पाठ

    वयाः। इत्। अग्ने। अग्नयः। ते। अन्ये। त्वे इति। विश्वे। अमृताः। मादयन्ते। वैश्वानर। नाभिः। असि। क्षितीनाम्। स्थूणाऽइव। जनान्। उपऽमित्। ययन्थ ॥

    ऋग्वेद - मण्डल » 1; सूक्त » 59; मन्त्र » 1
    अष्टक » 1; अध्याय » 4; वर्ग » 25; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    विषयः

    अथाग्नीश्वरगुणा उपदिश्यन्ते ॥

    अन्वयः

    हे वैश्वानराऽग्ने जगदीश्वर ! यस्य ते तव ये त्वत्तोऽभिन्ना विश्वेऽमृता अग्नय इव जीवास्त्वे त्वयि वया इन्मादयन्ते यस्त्वं क्षितीनान्नाभिरसि जनानुपमित् सन् स्थूणेव ययन्थ यच्छ सोऽस्माभिरुपासनीयः ॥ १ ॥

    पदार्थः

    (वयाः) शाखाः। वयाः शाखा वेतेर्वातायना भवन्ति । (निरु०१.४) (इत्) इव (अग्ने) सर्वाधारेश्वर (अग्नयः) सूर्यादय इव ज्ञानप्रकाशकाः (ते) तव (अन्ये) त्वत्तो भिन्नाः (त्वे) त्वयि (विश्वे) सर्वे (अमृताः) अविनाशिनो जीवाः (मादयन्ते) हर्षयन्ति (वैश्वानर) यो विश्वान् सर्वान् पदार्थान् नयति तत्सम्बुद्धौ (नाभिः) मध्यवर्त्तिः (असि) (क्षितीनाम्) मनुष्याणाम् (स्थूणेव) यथा धारकस्तम्भः (जनान्) मनुष्यादीन् (उपमित्) य उप समीपे मिनोति प्रक्षिपति सः (ययन्थ) यच्छति ॥ १ ॥

    भावार्थः

    यथा वृक्षः शाखाः स्थूणाश्च गृहं धृत्वाऽऽनन्दयन्ति, तथैव परमेश्वरः सर्वान् धृत्वाऽऽनन्दयति ॥ १ ॥

    हिन्दी (1)

    विषय

    अब उनसठवें सूक्त का आरम्भ है, उस के प्रथम मन्त्र में अग्नि और ईश्वर के गुणों का उपदेश किया है ॥

    पदार्थ

    हे (वैश्वानर) सम्पूर्ण विश्व को नियम में रखने हारे (अग्ने) जगदीश्वर ! जिस (ते) आप के सकाश से जो (अन्ये) भिन्न (विश्वे) सब (अमृताः) अविनाशी (अग्नयः) सूर्य आदि ज्ञानप्रकाशक पदार्थों के तुल्य जीव (त्वे) आप में (वयाः) शाखा के (इत्) समान बढ़ के (मादयन्ते) आनन्दित होते हैं, जो आप (क्षितीनाम्) मनुष्यादिकों के (नाभिः) मध्यवर्त्ति (असि) हो (जनान्) मनुष्यादिकों को (उपमित्) धर्मविद्या में स्थापित करते हुए (स्थूणेव) धारण करनेवाले खंभे के समान (ययन्थ) सबको नियम में रखते हो, वही आप हमारे उपास्य देवता हो ॥ १ ॥

    भावार्थ

    जैसे वृक्ष अपनी शाखा और खंभे गृहों को धारण करके आनन्दित करते हैं, वैसे ही परमेश्वर सबको धारण करके आनन्द देता है ॥ १ ॥

    मराठी (1)

    विषय

    या सूक्तात वैश्वानर शब्दार्थ वर्णनाने याच्या अर्थाची पूर्वसूक्तार्थाबरोबर संगती जाणली पाहिजे. ॥

    भावार्थ

    जसे वृक्ष आपल्या फांद्यांना व खांब घरांना धारण करून (सर्वांना) आनंदित करतो. तसेच परमेश्वर सर्वांना धारण करून आनंद देतो. ॥ १ ॥

    इंग्लिश (1)

    Meaning

    Agni, light and life of the universe, other agnis, lights, fires and vitalities are reflective branches of you only. All the immortals of the world, devas, jivas and lights such as the sun rejoice in you. Vaishvanara, vitality and leading light of the earthly worlds, you are the navel, centre-hold of the earths and the people, and, like the pillar of a house or the hub of the wheel of existence, you hold the people in the law of Dharma and keep them in their orbit.

    Top