Loading...
ऋग्वेद मण्डल - 10 के सूक्त 1 के मन्त्र
1 2 3 4 5 6 7
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 1/ मन्त्र 1
    ऋषिः - त्रितः देवता - अग्निः छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥

    स्वर सहित पद पाठ

    अग्ने॑ । बृ॒हन् । उ॒षसा॑म् । ऊ॒र्ध्वः । अ॒स्था॒त् । निः॒ऽज॒ग॒न्वान् । तम॑सः । ज्योति॑षा । आ । अ॒गा॒त् । अ॒ग्निः । भा॒नुना॑ । रुश॑ता । सु॒ऽअङ्गः॑ । आ । जा॒तः । विश्वा॑ । सद्मा॑नि । अ॒प्राः॒ ॥


    स्वर रहित मन्त्र

    अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् । अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥

    स्वर रहित पद पाठ

    अग्ने । बृहन् । उषसाम् । ऊर्ध्वः । अस्थात् । निःऽजगन्वान् । तमसः । ज्योतिषा । आ । अगात् । अग्निः । भानुना । रुशता । सुऽअङ्गः । आ । जातः । विश्वा । सद्मानि । अप्राः ॥ १०.१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 1; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    तीनों लोकों में वर्त्तमान महान् अग्नि का विज्ञान उपदिष्ट किया जाता है।

    पदार्थ

    (उषसाम्-अग्रे) प्रतिदिन प्रभातवेलासम्बन्धी भासमान पीलिमाओं के उपरान्त (बृहन्-अग्निः) महान् अग्नि-सूर्य (ऊर्ध्वः-अस्थात्) ऊपर आकाश में उठता है (तमसः-निर्जगन्वान्) रात्रि या पृथिवीपृष्ठ से निकलता हुआ (ज्योतिषा-आगात्) निज ज्योति से सम्मुख प्रसिद्ध होता है (रुशता-भानुना स्वङ्गः-आजातः) जलते हुए-तपाते हुए प्रकाश से पूर्णाङ्ग हुआ भलीभाँति प्रसिद्ध हो जाता है (विश्वा सद्मानि-अप्राः) और सारे स्थानों-लोक-लोकान्तरों को पूर देता है-भर देता है ॥१॥

    भावार्थ

    प्रतिदिन प्रातर्वेलासम्बन्धी पीलिमाओं के उपरान्त महान् अग्नि सूर्य ऊपर आकाश में रात्रि या पृथिवी-पृष्ठ से निकलकर आता है; तब अपने तापक प्रकाश से सब स्थानों, लोक-लोकान्तरों को प्रकाशित कर देता है। ऐसे ही विद्यासूर्य विद्वान् अज्ञानान्धकार को नष्ट करता है-करे ॥१॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    लोकत्रये वर्तमानस्य बृहतोऽग्नेर्विज्ञानमुपदिश्यते।

    पदार्थः

    (उषसाम्-अग्रे) प्रतिदिनं प्रभातवेलोपलक्षितानां भासामनन्तरम् (बृहन्-अग्निः) सूर्यात्मको महान्-अग्निः (ऊर्ध्वः-अस्थात्) उपर्याकाशे स्थितो भवति-उत्तिष्ठति (तमसः-निर्जगन्वान्) यदा रात्रेः “तमः-रात्रिनाम” [निघ०१।७] यद्वा पृथिवीच्छायातः-पृथिवीपृष्ठादितियावत् “तमश्छाया” [ऐ० ७।१२] निर्गतः सन् (ज्योतिषा-आगात्) स्वज्योतिषा पूर्णः सम्मुखमायाति (रुशता-भानुना स्वङ्गः-आजातः) प्रज्वलता “रुशत्-रोचतेर्ज्वलतिकर्मणः” [निरु० ६।१३] प्रकाशेन पूर्णाङ्गः समन्तात् प्रसिद्धः सन् (विश्वा सद्मानि-अप्राः) सर्वाणि स्थानानि-लोकलोकान्तराणि पूरयति। “छन्दसि लुङ्लङ्लिटः” [अष्टा० ३।४।६] इति सामान्यकाले लङ् ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    There on the eastern horizon, with the first lights of the dawn emerging out of darkness, rises up the sun, mighty Agni, great and glorious with radiant light, and as it rises it covers and lights up all regions of the world.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    प्रतिदिन प्रात:काळी भासमान पीतवर्णानंतर महान अग्नी सूर्य आकाशात रात्री किंवा पृथ्वी पृष्ठातून निघून येतो तेव्हा आपल्या तापक प्रकाशाने सर्व स्थान व लोकलोकान्तरांना प्रकाशित करतो. असाच विद्यासूर्य विद्वान अज्ञानांधकाराला नष्ट करतो किंवा त्याने नष्ट करावे. ॥१॥

    इस भाष्य को एडिट करें
    Top