ऋग्वेद - मण्डल 10/ सूक्त 10/ मन्त्र 3
ऋषिः - यमी वैवस्वती
देवता - यमो वैवस्वतः
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
उ॒शन्ति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य । नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्यु॒: पति॑स्त॒न्व१॒॑मा वि॑विश्याः ॥
स्वर सहित पद पाठउ॒शन्ति॑ । घ॒ । ते । अ॒मृता॑सः । ए॒तत् । एक॑स्य । चि॒त् । त्य॒जस॑म् । मर्त्य॑स्य । नि । ते॒ । मनः॑ । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्युः॑ । पतिः॑ । त॒न्व॑म् । आ । वि॒वि॒श्याः॒ ॥
स्वर रहित मन्त्र
उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य । नि ते मनो मनसि धाय्यस्मे जन्यु: पतिस्तन्व१मा विविश्याः ॥
स्वर रहित पद पाठउशन्ति । घ । ते । अमृतासः । एतत् । एकस्य । चित् । त्यजसम् । मर्त्यस्य । नि । ते । मनः । मनसि । धायि । अस्मे इति । जन्युः । पतिः । तन्वम् । आ । विविश्याः ॥ १०.१०.३
ऋग्वेद - मण्डल » 10; सूक्त » 10; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 6; मन्त्र » 3
Acknowledgment
अष्टक » 7; अध्याय » 6; वर्ग » 6; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (1)
पदार्थ
हे पते द्युतिमन्दिवस ! पूर्वोक्त यह विचारणा तो विवाहसम्बन्ध से पहिले ही करनी चाहिये, न कि अब, क्योंकि दाम्पत्यसम्बन्धकाल अर्थात् विवाहकाल में तो मैं इस प्रकार काले रङ्ग की और विपरीत गुणवाली न थी, किन्तु आप जैसी सुन्दरी और समानगुणवाली थी। हे पते ! दैविक नियमों का उल्लङ्घन करने में किसी का भी सामर्थ्य नहीं है, अतः दाम्पत्य सम्बन्ध के अनन्तर इस मेरी पूर्वोक्त सामयिक स्थिति में शङ्का नहीं करनी चाहिए और जो आपने यह कहा है कि ये जो ‘दिवो धर्तारः’ तेजस्वी नक्षत्र आदि हमारी निन्दा करेंगे, सो नहीं, किन्तु (ते) वे (अमृतासः) अमरधर्मी हमारी अपेक्षा मुक्त अव्याहत अर्थात् स्वतन्त्र गति से विचरनेवाले महानुभाव (एतत्) यह (उशन्ति) चाहते हैं, कि (घ) इस ऐसी अवस्था में भी (एकस्य मर्त्यस्य) एक सन्तान का (चित्) तो अवश्य ही (त्यजसम्) गर्भाधान द्वारा मेरे प्रति त्याग हो, ऐसा इनको भी इष्ट है, क्योंकि दाम्पत्यकाल के अनन्तर दैव से उत्पन्न हुआ दोष न देखना चाहिये, अपितु एक सन्तान के लिये तो निःशङ्क गर्भाधान करना ही उचित है, इसलिये जो (ते) तेरा (मनः) मन है, उसको (अस्मे) हमारे (मनसि) मन में (निधायि) स्थिर कर अर्थात् मेरे मनोभाव के अनुकूल अपना मनोभाव बना और (जन्युः) पुनर्नव रूप में प्रकट होनेवाले (पतिः) तू मेरे पति (तन्वम्) मेरी काया में (आविविश्याः) सुतरां सम्यक् प्रकार से प्रवेश कर ॥३॥
भावार्थ
विवाह के अनन्तर किसी रोगादि से पत्नी कुरूप हो जावे, तो भी कम से कम एक पुत्र तो उत्पन्न करें, ऐसी व्यवस्था धर्मोपदेश से और शासन से करें ॥३॥ समीक्षा (सायण भाष्य)−“एकस्य चित्सर्वस्य जगतो मुख्यस्यापि प्रजापत्यादेः स्वदुहितृभगिन्यादीनां सम्बन्धोऽस्तीति शेषः” ‘एकस्य चित्’ यहाँ एक का अर्थ मुख्य करके प्रजापति आदि का अप्रासङ्गिक अध्याहार किया है। तथा ‘जन्युरिति लुप्तोपममेतत् जन्युरिव यथा जनयिता प्रजापतिः’ यहाँ प्रथम तो लुप्तोपमा गौरव है, दूसरे ‘जायते-इति जन्युः=जन्+युच् से युच् प्रत्यय हुआ है, णिजन्त से नहीं। जो यह जनयिता अर्थ किया है, वह तथा उपयुक्त अध्याहार अपनी कल्पनासिद्धि के लिये खींचातानी है ॥३॥
संस्कृत (1)
पदार्थः
हे पते दिवस ! पूर्वोक्तेयं विचारणा तु दाम्पत्यसम्बन्धात्प्रागेव कर्त्तव्या न तु सम्प्रति, कुतः ? दाम्पत्यसम्बन्धकाले तु नाहमेवं कृष्णारूपाऽसमानगुणा वाऽऽसं किन्तु रूपेण तु भवादृशी विषुरूपा सुन्दरी तथा सलक्ष्मा समानलक्षणैवाऽऽसम्, प्रत्युत हे पते ! दैविकनियमानुल्लङ्घयितुं न कस्यापि सामर्थ्यम्। तस्माद्विवाहसम्बन्धानन्तरमियं शङ्का न कार्या। यच्च भवान् ब्रवीति यदिमे दिवो धर्तारो नक्षत्रादयोऽस्मदपेक्षया ये (अमृतासः) अमराः सन्ति, (एतत्-ते घ) एतेऽपि “ऋचि तुनुघमक्षुतङ्कु.....” [अष्टा० ६।३।१३१] इति दीर्घः, (एकस्य मर्त्यस्य) एकस्य मनुष्यरूपस्य सन्तानरूपस्य (चित्) तु (त्यजसम्) त्यागं (उशन्ति) काङ्क्षन्ति, अर्थात् एकस्मै बालकाय तु गर्भाधानमवश्यं कार्य्यमितीष्टं तेषामपि, कथम् ? दाम्पत्यकालानन्तरं दैवादुत्पन्नो दोषो न द्रष्टव्यः प्रत्युतैकापत्योत्पत्त्यर्थं तु निःशङ्कं गर्भाधानं कार्यम्। तस्माद्यत् (ते) तव (मनः) इच्छाऽस्ति, ताम् (अस्मे) अस्माकम् “सुपां सुलुक्.....” [अष्टा० ७।१।३९] इत्यनेन ‘आम्’ स्थाने ‘शे’ आदेशः, (मनसि निधायि) मनसि मनोभावानुकूल्येन निधेहि-स्थिरीकुरु, “व्यत्ययो बहुलम्” [अष्टा० ३।१।८५] इत्यनेन लकारव्यत्ययो लोडर्थे लुङ्, “बहुलं छन्दस्यमाङ्योगेऽपि” [अष्टा० ६।४।७५] अनेनाऽडभावः, तथा च (जन्युः-पतिः) मयि पुनर्जायमान हे पते ! त्वं मे (तन्वम्) शरीरम् (आविविश्याः) आसमन्तात् सुतरां प्रविश। जायते-इति जन्युः “यजिमनिशुन्धिजनिभ्यो युच्” [उ० ३।२०] पतिविशेषणमेतत्, न तु जनीशब्दस्य षष्ठ्यां कश्चिन्निर्देशो जन्युरिति व्युत्पत्तुं शक्यते तथा जायते जन्युरित्यत्र प्रमाणम्-“पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम्। तस्यां पुनर्नवो भूत्वा दशमे मासि जायते।” [ऐत० ३३।१] ॥३॥
इंग्लिश (1)
Meaning
Yami: The immortal sustainers of earth and heaven do wish that every mortal should leave at least one descendant child. I have accepted your mind and soul as one with me, so pray come and join me in body as life giver husband of your child.
मराठी (1)
भावार्थ
विवाहानंतर एखाद्या रोगाने पत्नी कुरूप झाल्यास कमीत कमी एक संतान तर उत्पन्न केले पाहिजे, अशी व्यवस्था धर्मोपदेशकाने व शासनाने करावी. ॥३॥
टिप्पणी
समीक्षा - (सायण भाष्य) ‘एकस्य चित्सर्वस्य जगतो मुख्यस्यापि प्रजापत्या दे: स्वदुहितृभगिन्यादीनां सम्बन्धोऽस्तीति शेष:’ एकस्य चित् येथे एक अर्थ मुख्य सांगून प्रजापती इत्यादीचा अप्रासंगिक अध्याहार केलेला आहे व ‘जन्युरिति लुप्तोपमनेतत् जन्युरिव यथा जनयिता प्रजापति:’ येथे प्रथम तर लुप्तोपमा गौरव आहे. दुसरे जायते- इति जन्यु: = जन् + युच् (उ. ३/२०) ने युच् प्रत्यय झालेला आहे. णिजन्त ने नाही. जो जनयिता अर्थ केलेला आहे तो तसेच उपर्युक्त अध्याहार आपल्या कल्पना सिद्धीसाठी ओढाताण आहे.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal