Loading...
ऋग्वेद मण्डल - 10 के सूक्त 121 के मन्त्र
1 2 3 4 5 6 7 8 9 10
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 121/ मन्त्र 10
    ऋषि: - हिरण्यगर्भः प्राजापत्यः देवता - कः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

    स्वर सहित पद पाठ

    प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ । यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥


    स्वर रहित मन्त्र

    प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥

    स्वर रहित पद पाठ

    प्रजाऽपते । न । त्वत् । एतानि । अन्यः । विश्वा । जातानि । परि । ता । बभूव । यत्ऽकामाः । ते । जुहुमः । तत् । नः । अस्तु । वयम् । स्याम । पतयः । रयीणाम् ॥ १०.१२१.१०

    ऋग्वेद - मण्डल » 10; सूक्त » 121; मन्त्र » 10
    अष्टक » 8; अध्याय » 7; वर्ग » 4; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (प्रजापते) हे उत्पन्नमात्र के पालक स्वामी ! (त्वत्-अन्यः) तुझसे भिन्न (विश्वा जातानि) सब उत्पन्न हुईं (ता-एता) उन पूर्व की इन वर्तमान की वस्तुओं को (न परि बभूव) न परिभव करता है-अधिकृत करता है (यत्कामाः) जिस कामना को रखते हुए हम (ते जुहुमः) तेरे लिये अपने भाव को समर्पित करते हैं (तत्-नः अस्तु) वह हमारे लिये होवे, (वयम्) हम (रयीणाम्) विविध धनों के (पतयः स्याम) स्वामी होवें ॥१०॥

    भावार्थ

    जो वस्तुएँ पूर्व उत्पन्न हुईं या वर्तमान में होती हैं, उन सबका परमात्मा अधिष्ठाता है, अन्य नहीं, जिस-जिस कामना को लेकर मनुष्य भावना प्रस्तुत करते हैं, वह पूरी होती है, मनुष्य आवश्यक धनों के स्वामी बन जाते हैं ॥१०॥

    संस्कृत (1)

    पदार्थः

    (प्रजापते) हे प्रजायमानानां पालयितः स्वामिन् ! (त्वत्-अन्यः) त्वत्तो भिन्नः (ता-एतानि विश्वा जातानि न परि बभूव) सर्वाणि खलूत्पन्नानि तानि पूर्वाणि तथेमानि सम्प्रत्युत्पन्नानि वस्तूनि न परि भवति-नाधिकरोति (यत्कामाः-ते जुहुमः) यः कामो येषां ते तुभ्यं स्वात्मभावं समर्पयेम (तत्-नः-अस्तु) तदभीष्टमस्मभ्यं भवतु (वयं रयीणां पतयः स्याम) वयं सर्वविधधनानां स्वामिनो भवेम ॥१०॥

    English (1)

    Meaning

    Prajapati, lord of life and your children, there is none other than you who rules over life forms and materials in existence, for yours are the laws of existence, none else’s. Whatever our desires, whatever you wish we should desire, all that we pray for, may all that be fulfilled in life for us. May we be masters in control of the wealths, honours and excellences of the world within your laws of life.

    मराठी (1)

    भावार्थ

    ज्या वस्तू पूर्वी उत्पन्न झालेल्या आहेत किंवा वर्तमान काळात आहेत. त्या सर्वांचा अधिष्ठाता परमात्मा आहे. दुसरा कोणी नाही. माणसे जी-जी कामना करतात, ती पूर्ण होते व मनुष्य आवश्यक धनांचा स्वामी बनतो. ॥१०॥

    Top