Loading...
ऋग्वेद मण्डल - 10 के सूक्त 13 के मन्त्र
1 2 3 4 5
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 13/ मन्त्र 5
    ऋषिः - विवस्वानादित्यः देवता - हविर्धाने छन्दः - निचृज्जगती स्वरः - निषादः

    स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवतन्नृ॒तम् । उ॒भे इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते उ॒भय॑स्य पुष्यतः ॥

    स्वर सहित पद पाठ

    स॒प्त । क्ष॒र॒न्ति॒ । शिश॑वे । म॒रुत्व॑ते । पि॒त्रे । पु॒त्रासः॑ । अपि॑ । अ॒वी॒व॒त॒न् । ऋ॒तम् । उ॒भे इति॑ । इत् । अ॒स्य॒ । उ॒भय॑स्य । रा॒ज॒तः॒ । उ॒भे इति॑ । य॒ते॒ते॒ इति॑ । उ॒भय॑स्य । पु॒ष्य॒तः॒ ॥


    स्वर रहित मन्त्र

    सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम् । उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥

    स्वर रहित पद पाठ

    सप्त । क्षरन्ति । शिशवे । मरुत्वते । पित्रे । पुत्रासः । अपि । अवीवतन् । ऋतम् । उभे इति । इत् । अस्य । उभयस्य । राजतः । उभे इति । यतेते इति । उभयस्य । पुष्यतः ॥ १०.१३.५

    ऋग्वेद - मण्डल » 10; सूक्त » 13; मन्त्र » 5
    अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (मरुत्वते शिशवे) प्राणवान् शंसनीय-प्रशंसनीय जीवात्मा के लिए (पित्रे पुत्रासः सप्त क्षरन्ति) पिता समान के लिए पुत्ररूप सर्पणशील प्राण सञ्चार करते हैं (ऋतम्-अपि-अवीवतन्) जीवनयज्ञ को अवश्य वर्ताते हैं-चलाते हैं (अस्य-उभयस्य) इस जीवात्मा के उभयरूप-दोनों रूप, अर्थात् मनुष्यरूप पुनः-पुनः जन्मते हुए तथा देवरूप मुमुक्षु के (उभे-इत्-राजतः) बृहस्पति और यम दोनों स्वामित्व करते हैं, बृहस्पति समागम में और यम प्राणहरण में (यतेते) वे दोनों इस प्रकार यत्न करते हैं, (उभे-उभयस्य पुष्यतः) वे दोनों बृहस्पति और यम दोनों रूपवाले मुमुक्षु और साधारण जन को मुक्ति और भुक्ति फल को देते हैं ॥५॥

    भावार्थ

    आत्मा जब शरीर धारण करके संसार में प्राणवान् होता है, तब प्राण इसके पुत्र के समान रक्षार्थ सञ्चार करते हैं और जीवनयज्ञ को आगे बढ़ाते हैं। इस जीवात्मा के दो रूपों मुमुक्षुरूप और बारम्बार जन्म लेनेवाले मनुष्यरूप का बृहस्पति और यम स्वामित्व करते हैं और मुक्ति तथा बारम्बार जन्म देकर भुक्ति-भोग फल देते हैं ॥५॥

    संस्कृत (1)

    पदार्थः

    (मरुत्वते शिशवे) प्राणवते शंसनीयाय जीवात्मने “प्राणो वै मरुतः” [ऐ०३।१६] (पित्रे पुत्रासः सप्त क्षरन्ति) पितृभूताय पुत्राः पुत्ररूपाः सर्पणशीला ते प्राणाः सञ्चलन्ति ‘क्षर सञ्चलने” [भ्वादिः] (ऋतम्-अपि अवीवतन्) जीवनयज्ञं खल्ववश्यं वर्तयन्ति चालयन्ति ‘वृतु धातोर्णिजन्तस्य लुङि चङि प्रयोग ऋकारलोपश्छान्दसः’ (अस्य-उभयस्य) अस्य जीवात्मन उभयरूपस्य मनुष्यरूपस्य पुनः पुनर्जायमानस्य, देवभूतस्य मुमुक्षोश्च (उभे-इत् राजतः) बृहस्पतिर्यमश्च, बृहस्पतेः सङ्गमने यमस्य क्रियानिमित्ते स्वामित्वं कुरुतः (यतेते) यत्नं विधत्तः (उभे-उभयस्य पुष्यतः) उभे निमित्ते ह्युभयस्य पुनः पुनर्जायमानस्य मुक्तिं गतस्य च फलं प्रयच्छतः ॥५॥

    इंग्लिश (1)

    Meaning

    As children for the parent, seven poetic compositions of the Veda shower the light and bliss of eternal truth on the soul, master of pranic energies and abiding within at the heart in the body. Both thought and speech, heaven and earth inspire and elevate both divines and humans, both exercise both to rise and both strengthen and refine both orders of life, both coexist with the Law.

    मराठी (1)

    भावार्थ

    आत्मा जेव्हा शरीर धारण करून जगात प्राणवान होतो तेव्हा प्राण पुत्राप्रमाणे त्याच्या रक्षणासाठी संचार करतात व जीवनयज्ञाला पुढे चालवितात. या जीवात्म्याची दोन रूपे आहेत. मुमुक्षूरूप व वारंवार जन्म घेणारा मनुष्य. बृहस्पती व यम त्याचे स्वामित्व करतात. मुमुक्षूंना मुक्ती व सामान्य लोकांना वारंवार जन्म देऊन भुक्ती फल देतात. ॥५॥

    Top