ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 3
ऋषि: - यज्ञः प्राजापत्यः
देवता - भाववृत्तम्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् । छन्द॒: किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥
स्वर सहित पद पाठका । आ॒सी॒त् । प्र॒ऽमा । प्र॒ति॒ऽमा । किम् । नि॒ऽदान॑म् । आज्य॑म् । किम् । आ॒सी॒त् । प॒रि॒ऽधिः । कः । आ॒सी॒त् । छन्दः॑ । किम् । आ॒सी॒त् । प्रउ॑गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय॑जन्त । विश्वे॑ ॥
स्वर रहित मन्त्र
कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् । छन्द: किमासीत्प्रउगं किमुक्थं यद्देवा देवमयजन्त विश्वे ॥
स्वर रहित पद पाठका । आसीत् । प्रऽमा । प्रतिऽमा । किम् । निऽदानम् । आज्यम् । किम् । आसीत् । परिऽधिः । कः । आसीत् । छन्दः । किम् । आसीत् । प्रउगम् । किम् । उक्थम् । यत् । देवाः । देवम् । अयजन्त । विश्वे ॥ १०.१३०.३
ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 3
Acknowledgment
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 3
Acknowledgment
पदार्थ -
(का) क्या (प्रमा) प्रमाणरीति (प्रतिमा) प्रतिकृति-रूपरेखा (आसीत्) थी-है (किं निदानम्) क्या हेतु-क्या लक्ष्य था-है (किम्-आज्यम्-आसीत्) क्या घृत दीप्ति का साधन था या है (कः परिधिः-आसीत्) क्या सब ओर से धारण करनेवाला घेरा था या है (छन्दः-किम्-आसीत्) क्या छन्द था या है (प्र उगम्-उक्थं किम्) क्या प्रउग उक्थ था या है (यत्-विश्वेदेवाः) जब सारे विद्वान् (देवम्-अयजन्त) इष्टदेव का यजन करते थे या करते हैं ॥३॥
भावार्थ - उक्त ब्राह्मयज्ञ या शरीरयज्ञ की क्या प्रमारीति या रूपरेखा थी, क्या निदानहेतु या लक्ष्य था, क्या दीप्ति का साधन क्या परिधि या आवर्त्त था, छन्द कौन-प्रउग कौन-उक्थ कौन था, जबकि सारे देव इष्टदेव का यजन करते थे ॥३॥
Bhashya Acknowledgment
पदार्थः -
(का प्रमा प्रतिमा-आसीत्) तस्मिन्निर्माणयज्ञे का प्रमितिः प्रमाणरीतिस्तथा प्रतिमा प्रतिकृतिः खल्वासीत्-भवति वा (किं निदानम्) किं हेतुभूतं वस्तुलक्ष्यं वा भवति (किम्-आज्यम्-आसीत्) किं घृतं दीप्तिसाधनं भवति (कः परिधिः-आसीत्) कः परितो-धारक आवर्तो वा भवति (छन्दः किम् आसीत्) छन्दः-किं भवति (प्र उगम्-उक्थं किम्) प्रउगम्-उक्थं किं भवति (यत्-विश्वेदेवाः-देवम्-अयजन्त) यदा सर्वे देवा विद्वांस इष्टदेवं यजनीयं यजन्ति ॥३॥
Bhashya Acknowledgment
Meaning -
What is the central vision and comprehensive blueprint of the design of cosmic yajna? What is the measure of the progressive stages of the yajna upto accomplishment? What is the basic cause and ultimate purpose? What is the ghrta input of the yajna? What is the ultimate bound? What is the chhanda, joyous formula, from the inception and conception to completion? What is the beginning, middle and the hymnal close of the divine yajna? When the divinities join the Supreme Divinity in the yajna of cosmic creation, what are these constituents of the creative process?
Bhashya Acknowledgment
भावार्थ - वरील ब्राह्मयज्ञ किंवा शरीरयज्ञाची प्रमाण रीती किंवा रूपरेषा कोणती होती? कोणते लक्ष्य होते? दीप्तीचे साधन कोणते? परिधी कोणती? आवर्त कोणते? छंद कोणते? प्रउग कोणते? उक्त कोण? जेव्हा संपूर्ण देव इष्टदेवांचे यजन करत होते. ॥३॥
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Dhananjay Joshi
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal