ऋग्वेद - मण्डल 10/ सूक्त 18/ मन्त्र 12
ऋषिः - सङ्कुसुको यामायनः
देवता - पितृमेधः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् । ते गृ॒हासो॑ घृत॒श्चुतो॑ भवन्तु वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ॥
स्वर सहित पद पाठउ॒त्ऽश्वञ्च॑माना । पृ॒थि॒वी । सु । ति॒ष्ठ॒तु॒ । स॒हस्र॑म् । मितः॑ । उप॑ । हि । श्रय॑न्ताम् । ते । गृ॒हासः॑ । घृ॒त॒ऽश्चुतः॑ । भ॒व॒न्तु॒ । वि॒श्वाहा॑ । अ॒स्मै॒ । श॒र॒णाः । स॒न्तु॒ । अत्र॑ ॥
स्वर रहित मन्त्र
उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र ॥
स्वर रहित पद पाठउत्ऽश्वञ्चमाना । पृथिवी । सु । तिष्ठतु । सहस्रम् । मितः । उप । हि । श्रयन्ताम् । ते । गृहासः । घृतऽश्चुतः । भवन्तु । विश्वाहा । अस्मै । शरणाः । सन्तु । अत्र ॥ १०.१८.१२
ऋग्वेद - मण्डल » 10; सूक्त » 18; मन्त्र » 12
अष्टक » 7; अध्याय » 6; वर्ग » 28; मन्त्र » 2
Acknowledgment
अष्टक » 7; अध्याय » 6; वर्ग » 28; मन्त्र » 2
Acknowledgment
भाष्य भाग
हिन्दी (1)
पदार्थ
(उच्छ्वञ्चमाना पृथिवी सुतिष्ठतु) जब पुलकितपृष्टा उफनी हुई-पोली सी बनी हुई पृथिवी तैयार हो जाती है तब (सहस्रं मितः-हि-उपश्रयन्ताम्) बहुसंख्या प्राप्त जीव उसके आश्रित रहते हैं (ते गृहासः-घृतश्चुतः-भवन्तु-अस्मै विश्वाहा-अत्र शरणाः सन्तु) जीवात्मा के लिए वे गर्भगृह रसपूर्ण और सर्वदा आश्रय देनेवाले होते हैं ॥१२॥
भावार्थ
जीवसृष्टि के लिए पृथिवी ऊपर पोली और मृदु कुछ काल तक बनी रहती है। पुनः उनमें असंख्य जीव आश्रित रहते हैं, अत एव आज तक भी स्व-स्वजातीय सङ्घ में रहने का स्वभाव प्रायः सभी जीवों में वर्तमान है। आत्मा के लिए गर्भगृह स्वाभाविक रस देते हुए शरणीय हैं ॥१२॥
संस्कृत (1)
पदार्थः
(उच्छ्वञ्चमाना पृथिवी सुतिष्ठतु) यदा पुलकितपृष्ठा पृथिवी सम्यक् तिष्ठति तदा (सहस्रं मितः-हि उपश्रयन्ताम्) सहस्रं बहुसंख्यां प्राप्ताः ‘मितः-क्विपि ह्रस्वस्य पिति कृति तुकि प्रयोग औणादिकः’ “मिनोतिर्गतिकर्मा” [निघ०२।१४] जीवा उपतिष्ठन्ते (ते गृहासः-घृतश्चुतः-भवन्तु-अस्मै विश्वाहा-अत्र शरणाः सन्तु) जीवात्मने ते गृहासो गर्भकोशा घृतश्चुतः-रसपूर्णा भवन्तु-सन्तु, सर्वदाऽत्र शरणाः-शरण्याः सन्तु-सन्तीत्यर्थः ॥१२॥
इंग्लिश (1)
Meaning
May the earth stay abundant, generous and prosperous, giving life sustenance and shelter to uncountable souls which may live in here with peace and joy. O mother, may your homes be full of love and abound in food and delicacies, and may they always provide peace, pleasure and comfort for humanity.
मराठी (1)
भावार्थ
जीवसृष्टीसाठी काही काळ पृथ्वी वरून पुरीसारखी व नरम असते. पुन्हा त्यात असंख्य जीव आश्रित असतात. त्यामुळे आजपर्यंतही आपापल्या जातीय संगतीने राहण्याचा स्वभाव बहुतेक सर्व जीवांमध्ये असतो. आत्म्यासाठी गर्भगृह स्वाभाविक रस देत आश्रय देण्यायोग्य असतात. ॥१२॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal