Loading...
ऋग्वेद मण्डल - 10 के सूक्त 25 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 25/ मन्त्र 10
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - सोमः छन्दः - आस्तारपङ्क्ति स्वरः - पञ्चमः

    अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः । अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥

    स्वर सहित पद पाठ

    अ॒यम् । घ॒ । सः । तु॒रः । मदः॑ । इन्द्र॑स्य । व॒र्ध॒त॒ । प्रि॒यः । अ॒यम् । क॒क्षीव॑तः । म॒हः । वि । वः॒ । मदे॑ । म॒तिम् । विप्र॑स्य । व॒र्ध॒य॒त् । विव॑क्षसे ॥


    स्वर रहित मन्त्र

    अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः । अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ॥

    स्वर रहित पद पाठ

    अयम् । घ । सः । तुरः । मदः । इन्द्रस्य । वर्धत । प्रियः । अयम् । कक्षीवतः । महः । वि । वः । मदे । मतिम् । विप्रस्य । वर्धयत् । विवक्षसे ॥ १०.२५.१०

    ऋग्वेद - मण्डल » 10; सूक्त » 25; मन्त्र » 10
    अष्टक » 7; अध्याय » 7; वर्ग » 12; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (इन्द्रस्य) आत्मा का (अयं घ सः) यह सचमुच वह (तुरः प्रियः-मदः-वर्धत) शीघ्र स्वभाववाला प्रिय हर्षदायक शान्तस्वरूप परमात्मा आत्मा के हृदय में बढ़ता है-साक्षात् होता है। (महः कक्षीवतः-विप्रस्य-अयं मतिम्-वर्धयत्) महान् तथा संयम बाँधनेवाले स्तुतिकर्ता विद्वान् की बुद्धि को बढ़ाता है। (वः-मदे वि) तेरी हर्षनिमित्त विशिष्टरूप से हम स्तुति करते हैं। (विवक्षसे) तू महान् है ॥१०॥

    भावार्थ

    शीघ्र प्रियकारी परमात्मा उपासक के हृदय में साक्षात् होता है। वह संयमी उपासक की बुद्धि को बढ़ाता है, उत्पन्न करता है। इसलिये उसकी स्तुति करनी चाहिये ॥१०॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (इन्द्रस्य) आत्मनः (अयं घ सः) एष खलु सः (तुरः प्रियः मदः वर्धत) त्वरणशीलः प्रियो हर्षकरः सोमः शान्तस्वरूपः परमात्मा तस्यात्मनो हृदये वर्धते-साक्षाद् भवति। (महः कक्षीवतः विप्रस्य अयं मतिम् वर्धयत्) महतः कक्ष्यावतः “कक्षीवान् कक्ष्यावान्” [निरु ६।१०] संयमकक्षागतस्य विप्रस्य स्तुतिप्रेरकस्य बुद्धिं वर्धयति। (वः-मदे वि) त्वां हर्षनिमित्तं विशिष्टतया स्तुमः (विवक्षसे) त्वं महानसि ॥१०॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    This Soma, instant fast, dear happy friend of Indra, the soul, is great, advances the wisdom and vision of the great sage dedicated to assiduous thought and work with concentration. Surely, O Soma, you are waxing great and glorious in your joy for the good of all.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    स्फूर्तिदायक स्वभावाचा, प्रिय परमात्मा उपासकाच्या हृदयात साक्षात होतो. तो संयमी उपासकाची बुद्धी वाढवितो, उन्नत करतो. त्यासाठी त्याची स्तुती केली पाहिजे. ॥१०॥

    इस भाष्य को एडिट करें
    Top