Loading...
ऋग्वेद मण्डल - 10 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 61/ मन्त्र 27
    ऋषि: - नाभानेदिष्ठो मानवः देवता - विश्वेदेवा: छन्दः - भुरिगार्चीत्रिष्टुप् स्वरः - धैवतः

    त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषा॑: । ये वाजाँ॒ अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥

    स्वर सहित पद पाठ

    ते । ऊँ॒ इति॑ । सु । नः॒ । म॒हः । य॒ज॒त्राः॒ । भू॒त । दे॒वा॒सः॒ । ऊ॒तये॑ । स॒ऽजोषाः॑ । ये । वाजा॑न् । अन॑यत । वि॒ऽयन्तः॑ । ये । स्थ । नि॒ऽचे॒तारः॑ । अमू॑राः ॥


    स्वर रहित मन्त्र

    त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषा: । ये वाजाँ अनयता वियन्तो ये स्था निचेतारो अमूराः ॥

    स्वर रहित पद पाठ

    ते । ऊँ इति । सु । नः । महः । यजत्राः । भूत । देवासः । ऊतये । सऽजोषाः । ये । वाजान् । अनयत । विऽयन्तः । ये । स्थ । निऽचेतारः । अमूराः ॥ १०.६१.२७

    ऋग्वेद - मण्डल » 10; सूक्त » 61; मन्त्र » 27
    अष्टक » 8; अध्याय » 1; वर्ग » 30; मन्त्र » 7
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (यजत्राः सजोषाः-देवासः) हे अध्यात्मयाजी समान प्रीतिवाले मुमुक्षुजनों ! (ते) वे तुम लोग (नः) हमारे लिए (उ-सु-उतये महः-भूत) अवश्य अच्छे रक्षण के लिए महत्त्ववाले होओ (ये वाजान् वियन्तः-अनयत) जो तुम विशिष्ट गति करते हुए अमृतान्न भोगों को प्राप्त कराते हो (ये निचेतारः-अमूराः स्थ) जो तुम निरन्तर ज्ञान का चयन करानेवाले सावधान हो ॥२७॥

    भावार्थ

    मानव को अध्यात्मयाजी मुमुक्षुजनों का सङ्ग करके अपने रक्षण के लिए ज्ञान का ग्रहण करना चाहिए और मोक्ष के अमृतभोगों की प्राप्ति के लिए भी उनसे अध्यात्ममार्ग को जानना चाहिए ॥२७॥

    संस्कृत (1)

    पदार्थः

    (यजत्राः सजोषाः-देवासः) हे अध्यात्मयाजिनः समानप्रीतिमन्तो मुमुक्षवः ! (ते) ते यूयम्  (नः) अस्मभ्यम् (उ सु-ऊतये महः-भूतम्) अवश्यं सुष्ठु रक्षणाय महान्तो महत्त्ववन्तो भवत (ये वाजान् वियन्तः-अनयत) ये यूयं विशिष्टं गतिं कुर्वन्तः खल्वमृतान्नभोगान् “अमृतान्नं वै वाजः” [जै० २।१९२] प्रापयत (ये निचेतारः-अमूराः-स्थ) ये यूयं निरन्तरं ज्ञानस्य चयनं कारयितारः-सावधानाः स्थ ॥२७॥

    English (1)

    Meaning

    Great and glorious divinities, loving friends, adorable visionaries, decisive and discriminative in wisdom and judgement, pray ever abide by us for our protection and progress, you who are leading lights and harbingers of abundant food, energy, victory and ultimate fulfilment of life.

    मराठी (1)

    भावार्थ

    मानवाला अध्यात्मयाजी मुमुक्षूजनांचा संग करून आपल्या रक्षणासाठी ज्ञानाचे ग्रहण केले पाहिजे व मोक्षाच्या अमृतभोगाच्या प्राप्तीसाठीही त्यांच्याकडून अध्यात्ममार्गाला जाणले पाहिजे. ॥२७॥

    Top