Loading...
ऋग्वेद मण्डल - 10 के सूक्त 63 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 63/ मन्त्र 3
    ऋषिः - गयः प्लातः देवता - विश्वेदेवा: छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पय॑: पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः । उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥

    स्वर सहित पद पाठ

    येभ्यः॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पयः॑ । पी॒यूष॑म् । द्यौः । अदि॑तिः । अद्रि॑ऽबर्हाः । उ॒क्थऽशु॑ष्मान् । वृ॒ष॒ऽभ॒रान् । स्वप्न॑सः । तान् । आ॒दि॒त्यान् । अनु॑ । म॒द॒ । स्व॒स्तये॑ ॥


    स्वर रहित मन्त्र

    येभ्यो माता मधुमत्पिन्वते पय: पीयूषं द्यौरदितिरद्रिबर्हाः । उक्थशुष्मान्वृषभरान्त्स्वप्नसस्ताँ आदित्याँ अनु मदा स्वस्तये ॥

    स्वर रहित पद पाठ

    येभ्यः । माता । मधुऽमत् । पिन्वते । पयः । पीयूषम् । द्यौः । अदितिः । अद्रिऽबर्हाः । उक्थऽशुष्मान् । वृषऽभरान् । स्वप्नसः । तान् । आदित्यान् । अनु । मद । स्वस्तये ॥ १०.६३.३

    ऋग्वेद - मण्डल » 10; सूक्त » 63; मन्त्र » 3
    अष्टक » 8; अध्याय » 2; वर्ग » 3; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (येभ्यः) जिन विद्वानों के लिए (माता) जगत् की माता या जगत् का निर्माता परमात्मा (मधुमत् पयः पिन्वते) मधुर वेदज्ञान रस को सींचता है-देता है (अद्रिबर्हाः) प्रशंसाकर्ताओं को बढ़ानेवाला (अदितिः) अखण्डित (द्यौः) ज्ञानप्रकाशमान परमात्मा (पीयूषम्) अमृत मोक्षानन्द को सींचता है-देता है (तान्-उक्थशुष्मान्) उन वेदवाणीबलवालों को (आदित्यान्) अखण्डित ब्रह्मचर्यवाले विद्वानों को (स्वस्तये-अनुमद) कल्याण के लिए हर्षित कर तृप्त कर ॥३॥

    भावार्थ

    ज्ञानप्रकाशमान जगत् का रचयिता परमात्मा जिन अखण्डित ब्रह्मचारियों को वेदज्ञान अमृत मोक्ष प्रदान करता है, उनको प्रत्येक प्रकार से अपने कल्याणार्थ तृप्त करना चाहिए ॥३॥

    संस्कृत (1)

    पदार्थः

    (येभ्यः) येभ्यो विद्वद्भ्यः (माता) जगन्माता परमात्मा (मधुमत् पयः पिन्वते) मधुरं वेदज्ञानरसम् “पयसा शब्दार्थसम्बन्धरसेन” [यजु० २०।४३ दयानन्दः] सिञ्चति-प्रयच्छति “पिवि सेचने” [भ्वादिः] (अद्रिबर्हाः-अदितिः-द्यौः पीयूषम्) प्रशंसाकर्तृवर्धकः “अद्रिरसि श्लोककृत्” [काठ० १।५] अखण्डितो ज्ञानप्रकाशमानः परमात्मा “द्यौः प्रकाशमानः परमात्मा” [ऋ० १।८९।१० दयानन्दः] अमृतं मोक्षानन्दम् “पीयूषम्-अमृतम्” [ऋ० ६।४७।४ दयानन्दः] सिञ्चति-प्रयच्छति (तान्-उक्थशुष्मान्) तान् वेदवाग्बलयुक्तान् (वृषभरान्) वृष्टियज्ञपूर्णान् मेघानिव ज्ञानामृत-रसपूर्णान् (स्वप्नसः) शुभकर्मवतः “अप्नः कर्मनाम” [निघ०  २।१] (आदित्यान्) अखण्डितब्रह्मचर्यवतो विदुषः (स्वस्तये अनुमद) कल्याणाय खल्वनुमोदय हर्षय तर्पय ॥३॥

    इंग्लिश (1)

    Meaning

    Serve, exhilarate and replenish those Adityas, children of light on earth and brilliancies of nature for whom mother earth yields and augments honey sweets of the milk of life, the sun, mother infinity and the cloud bearing sky shower nectar sweets of rain. Be grateful and rejoice with those, Adityas, who bring the resonance of mantric power to yajna, who move the mighty clouds of rain and who perform the noblest creative acts for the good, happiness and all round well being of life.

    मराठी (1)

    भावार्थ

    ज्ञानप्रकाशयुक्त जगाची रचना करणारा परमात्मा ज्या अखंड ब्रह्मचाऱ्यांना वेदज्ञानामृत मोक्ष प्रदान करतो त्यांना आपल्या कल्याणासाठी प्रत्येक प्रकारे तृप्त केले पाहिजे. ॥३॥

    Top