Loading...
ऋग्वेद मण्डल - 2 के सूक्त 36 के मन्त्र
1 2 3 4 5 6
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 36/ मन्त्र 2
    ऋषिः - गृत्समदः शौनकः देवता - मरुतो माधवश्च छन्दः - जगती स्वरः - निषादः

    य॒ज्ञैः संमि॑श्लाः॒ पृष॑तीभिर्ऋ॒ष्टिभि॒र्याम॑ञ्छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त। आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः॥

    स्वर सहित पद पाठ

    य॒ज्ञैः । सम्ऽमि॑श्लाः । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । याम॑न् । शु॒भ्रासः॑ । अ॒ञ्जिषु॑ । प्रि॒याः । उ॒त । आ॒ऽसद्य॑ । ब॒र्हिः । भ॒र॒त॒स्य॒ । सू॒न॒वः॒ । पो॒त्रात् । आ । सोम॑म् । पि॒ब॒त॒ । दि॒वः॒ । न॒रः॒ ॥


    स्वर रहित मन्त्र

    यज्ञैः संमिश्लाः पृषतीभिर्ऋष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत। आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः॥

    स्वर रहित पद पाठ

    यज्ञैः। सम्ऽमिश्लाः। पृषतीभिः। ऋष्टिऽभिः। यामन्। शुभ्रासः। अञ्जिषु। प्रियाः। उत। आऽसद्य। बर्हिः। भरतस्य। सूनवः। पोत्रात्। आ। सोमम्। पिबत। दिवः। नरः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 36; मन्त्र » 2
    अष्टक » 2; अध्याय » 7; वर्ग » 25; मन्त्र » 2
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनस्तमेव विषयमाह।

    अन्वयः

    हे भरतस्य सूनवो नरो यथा सम्मिश्ला शुभ्रासः प्रिया यज्ञैः पृषतीभिरृष्टिभिर्यामन्नुताञ्जिषु बर्हिरासद्य पोत्राद्दिवः सोमम्पिबन्ति तथा यूयमा पिबत ॥२॥

    पदार्थः

    (यज्ञैः) सक्रियामयैः (संमिश्लाः) सम्यग्मिश्राः (पृषतीभिः) मरुद्गतिभिः (ष्टिभिः) प्रापिकाभिः (यामन्) यामनि प्राप्ते काले (शुभ्रासः) श्वेतवर्णाः (अञ्जिषु) कामयमानेषु (प्रियाः) प्रीतिविषयाः (उत) अपि (आसद्य) प्राप्य। अत्र निपातस्य चेति दीर्घः (बर्हिः) अन्तरिक्षे (भरतस्य) धारकस्य (सूनवः) पुत्राः (पोत्रात्) पवित्रात् (आ) (सोमम्) (पिबत)। अत्र संहितायामिति दीर्घः (दिवः) प्रकाशात् (नरः) नेतारः ॥२॥

    भावार्थः

    अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या यथा वायवोऽन्तरिक्षे भ्रमन्तः सर्वान्प्राणिनो जीवयन्ति प्राणरूपेण प्रियाः सन्ति सर्वस्माद्रसमुपरिनीय वर्षित्वा सर्वानानन्दयन्ति तथा मनुष्यैरपि वर्त्तितव्यम् ॥२॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    विषय

    फिर उसी विषय को अगले मन्त्र में कहा है।

    पदार्थ

    हे (भरतस्य) धारण करनेवाले के (सूनवः) पुत्रो (नरः) नायक मनुष्यो जैसे (संमिश्लाः) अच्छे प्रकार मिले हुए (शुभ्रासः) श्वेतवर्ण (प्रियाः) प्यारे जन (यज्ञैः) अच्छी क्रियाओं से युक्त (ष्टिभिः) प्राप्ति करानेवाली (पृषतीभिः) पवन की गतियों से (यामन्) प्राप्त हुए समय में (उत) और (अञ्जिषु) कामना करते हुओं में (बर्हिः) अन्तरिक्ष को (आसद्य) पहुँचकर (पोत्रात्) पवित्र व्यवहार से उत्पन्न हुए (दिवः) प्रकाश से (सोमम्) ओषधियों के रस को पीते हैं वैसे तुम (आ, पिबत) पिओ ॥२॥

    भावार्थ

    इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे पवन अन्तरिक्ष में भ्रमते हुए सब प्राणियों को जिलाते हैं, और प्राणस्वरूप से प्यारे हैं तथा सबसे रस ऊपर को पहुँचा और वर्षा कर सबको आनन्दित करते हैं, वैसे मनुष्यों को होना चाहिये ॥२॥

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो! जसे वायू अंतरिक्षात भ्रमण करीत सर्व प्राण्यांना जिवंत ठेवतात व प्राणस्वरूपाने प्रिय असतात तसेच रस अंतरिक्षात पोचवून व वृष्टी करून सर्वांना आनंदित करतात, तसे माणसांनी बनले पाहिजे. ॥ २ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Maruts, children of the Lord sustainer of the world, powers natural and divine, leaders of humanity united by yajna, moving by the right path at the right time by speed of the winds, creating and achieving the objects of desire, crystalline pure and lovely in colours of beauty, seating yourselves on the holy grass of the vedi, drink the soma distilled from the purest light of heaven.

    इस भाष्य को एडिट करें
    Top