ऋग्वेद - मण्डल 2/ सूक्त 36/ मन्त्र 5
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्रो नभश्च
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः। तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब॥
स्वर सहित पद पाठए॒षः । स्यः । ते॒ । त॒न्वः॑ । नृ॒म्ण॒ऽवर्ध॑नः । सहः॑ । ओजः॑ । प्र॒ऽदिवि॑ । बा॒ह्वोः । हि॒तः । तुभ्य॑म् । सु॒तः । म॒घ॒व॒न् । तुभ्य॑म् । आऽभृ॑तः । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥
स्वर रहित मन्त्र
एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः। तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब॥
स्वर रहित पद पाठएषः। स्यः। ते। तन्वः। नृम्णऽवर्धनः। सहः। ओजः। प्रऽदिवि। बाह्वोः। हितः। तुभ्यम्। सुतः। मघवन्। तुभ्यम्। आऽभृतः। त्वम्। अस्य। ब्राह्मणात्। आ। तृपत्। पिब॥
ऋग्वेद - मण्डल » 2; सूक्त » 36; मन्त्र » 5
अष्टक » 2; अध्याय » 7; वर्ग » 25; मन्त्र » 5
Acknowledgment
अष्टक » 2; अध्याय » 7; वर्ग » 25; मन्त्र » 5
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह।
अन्वयः
हे मघवन् यस्ते तन्वः प्रदिवि सह ओजो बाह्वोर्हितस्तुभ्यं सुत आभृतोऽस्ति स्य एष नृम्णवर्धनो भवति त्वमस्य ब्राह्मणात्तृपत्सन्ना पिब ॥५॥
पदार्थः
(एषः) (स्यः) सः (ते) तव (तन्वः) शरीरस्य (नृम्णवर्धनः) धनवर्धनः (सहः) बलम् (ओजः) पराक्रमम् (प्रदिवि) प्रकृष्टप्रकाशे (बाह्वोः) भुजयोः (हितः) धृतः (तुभ्यम्) (सुतः) पुत्रः (मघवन्) प्रकृष्टधनः (तुभ्यम्) (आभृतः) समन्तात्पोषितः (त्वम्) (अस्य) (ब्राह्मणात्) (आ) (तृपत्) तृप्यतु (पिब) ॥५॥
भावार्थः
हे मनुष्या ये युष्मदर्थं शारीरकमात्मीयं च बलं वर्धयेयुस्तेन धनं तांश्चोत्तमैः पदार्थैस्सेवध्वम् ॥५॥
हिन्दी (1)
विषय
फिर उसी विषय को अगले मन्त्र में कहा है।
पदार्थ
हे (मघवन्) अति उत्तम धनवाले ! जो (ते) आपके (तन्वः) शरीर के सम्बन्धी (प्रदिवि) अतीव प्रकाश में (सहः) बल (ओजः) पराक्रम तथा (बाह्वोः) भुजाओं के बीच (हितः) धारण (सुतः) और उत्पन्न किया हुआ (तुभ्यम्) आपके लिये और (आभृतः) अच्छे प्रकार पुष्ट किया पुत्र है (स्यः) जो (एषः) यह (नृम्णवर्धनः) धन का बढ़ानेवाला होता है (त्वम्) आप (अस्य) इसके सम्बन्धी (ब्राह्मणात्) ब्राह्मण से (तृपत्) तृप्त होते हुए (आ,पिब) अच्छे प्रकार ओषधि रस को पिओ ॥५॥
भावार्थ
हे मनुष्यो ! जो तुम्हारे के लिये शारीरिक और आत्मीय बल को बढ़ावे, उससे धन और उनकी अच्छे पदार्थों से सेवा करो ॥५॥
मराठी (1)
भावार्थ
हे माणसांनो ! जे तुमचे शारीरिक व आत्मिक बळ वाढवितात त्यांची धनाने व चांगल्या पदार्थांनी सेवा करा. ॥ ५ ॥
इंग्लिश (1)
Meaning
Indra, lord of wealth and power, ruler of the world, this soma is such that it would strengthen and augment the wealth and power of your body and soul. It is the very patience and fortitude and the lustre of your personality, as broad and clear as daylight, collected and consecrated in your very arms. It is distilled, seasoned, preserved and served for you only. Drink of it as a gift from the Brahmana, expert of science and bio-technology, and be happy.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal