ऋग्वेद - मण्डल 3/ सूक्त 59/ मन्त्र 3
ऋषि: - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - मित्रः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अ॒न॒मी॒वास॒ इळ॑या॒ मद॑न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः। आ॒दि॒त्यस्य॑ व्र॒तमु॑पक्षि॒यन्तो॑ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म॥
स्वर सहित पद पाठअ॒न॒मी॒वासः॑ । इळ॑या । मद॑न्तः । मि॒तऽज्ञ॑वः । वरि॑मन् । आ । पृ॒थि॒व्याः । आ॒दि॒त्यस्य॑ । व्र॒तम् । उ॒प॒ऽक्षि॒यन्तः॑ । व॒यम् । मि॒त्रस्य॑ । सु॒ऽम॒तौ । स्या॒म॒ ॥
स्वर रहित मन्त्र
अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः। आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम॥
स्वर रहित पद पाठअनमीवासः। इळया। मदन्तः। मितऽज्ञवः। वरिमन्। आ। पृथिव्याः। आदित्यस्य। व्रतम्। उपऽक्षियन्तः। वयम्। मित्रस्य। सुऽमतौ। स्याम॥
ऋग्वेद - मण्डल » 3; सूक्त » 59; मन्त्र » 3
अष्टक » 3; अध्याय » 4; वर्ग » 5; मन्त्र » 3
Acknowledgment
अष्टक » 3; अध्याय » 4; वर्ग » 5; मन्त्र » 3
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह।
अन्वयः
हे मनुष्या यथा ब्रह्मचर्य्येणाऽनमीवास इळया मदन्तो मितज्ञवः पृथिव्या आदित्यस्य वरिमन् व्रतमोपक्षियन्तो वयं मित्रस्य सुमतौ स्याम तथा भवन्तोऽपि भवन्तु ॥३॥
पदार्थः
(अनमीवासः) शरीरात्मरोगरहिताः (इळया) सुशिक्षितया वाचा पृथिवीराज्येन वा (मदन्तः) आनन्दन्तः (मितज्ञवः) मितानि जानूनि येषान्ते (वरिमन्) बहुशीलसत्ययुक्तम् (आ) (पृथिव्याः) भूमेः (आदित्यस्य) सूर्य्यस्य (व्रतम्) क्षमां न्यायप्रकाशं वा कर्म (उपक्षियन्तः) उपनिवसन्तः (वयम्) (मित्रस्य) सर्वस्य सुहृद ईश्वरस्याऽऽप्तस्य वा (सुमतौ) उत्तमाज्ञायां प्रज्ञायां वा (स्याम) भवेम ॥३॥
भावार्थः
ये परमेश्वरेणाऽऽप्तैस्सह सौहार्दं कृत्वा क्षमादिविद्यान्यायप्रकाशादिगुणान् स्वीकृत्य धर्म्ये पथि वर्त्तन्ते त एव परमेश्वरस्याप्तानां च प्रिया जायन्ते ॥३॥
हिन्दी (1)
विषय
फिर उसी विषय को अगले मन्त्र में कहते हैं।
पदार्थ
हे मनुष्यो ! जैसे ब्रह्मचर्य्य से (अनमीवासः) शरीर और आत्मा के रोग से रहित (इळया) उत्तम प्रकार शिक्षित वाणी वा पृथिवी के राज्य से (मदन्तः) आनन्दित होते हुए (मितज्ञवः) और नपी जङ्घाओंवाले (पृथिव्याः) भूमि और (आदित्यस्य) सूर्य्य के (वरिमन्) बहुत शील और सत्य से युक्त (व्रतम्) क्षमा वा न्यायप्रकाश करनेवाले कर्म को (आ, उपक्षियन्तः) प्राप्त होते हुए (वयम्) हम लोग (मित्रस्य) सबके मित्र ईश्वर वा यथार्थवक्ता पुरुष की (सुमतौ) श्रेष्ठ आज्ञा वा बुद्धि में (स्याम) होवैं, वैसे आप लोग भी होओ ॥३॥
भावार्थ
जो लोग परमेश्वर और यथार्थवक्ता पुरुषों के साथ मित्रता कर और क्षमा आदि विद्या न्याय के प्रकाश आदि गुणों का स्वीकार करके धर्मयुक्त मार्ग में वर्त्तमान हैं, वे ही परमेश्वर और यथार्थवक्ता पुरुषों के प्रिय होते हैं ॥३॥
मराठी (1)
भावार्थ
जे लोक परमेश्वर व आप्त यांच्याबरोबर मैत्री करून क्षमा, विद्या, न्याय इ. गुणांचा स्वीकार करून धर्मयुक्त मार्गाने चालतात तेच परमेश्वर व आप्त पुरुषांना प्रिय असतात. ॥ ३ ॥
English (1)
Meaning
Free from physical and mental sickness and disease, all rejoicing by virtue of the wide earth, under instructions of the divine Word, strongly organised and moving freely over the vast expanse of mother earth, abiding by the rule and discipline of the self-refulgent sun, may we, we pray, live under the benign eye of Mitra, lord of universal light and love, and have the benefit of his favour and pleasure.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal