ऋग्वेद - मण्डल 6/ सूक्त 26/ मन्त्र 6
ऋषि: - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
त्वं श्र॒द्धाभि॑र्मन्दसा॒नः सोमै॑र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप्। त्वं र॒जिं पिठी॑नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ॥६॥
स्वर सहित पद पाठत्वम् । श्र॒द्धाभिः॑ । म॒न्द॒सा॒नः । सोमैः॑ । द॒भीत॑ये । चुमु॑रिम् । इ॒न्द्र॒ । सि॒स्व॒प् । त्वम् । र॒जिम् । पिथी॑नसे । द॒श॒स्यन् । ष॒ष्टिम् । स॒हस्रा॑ । शच्या॑ । सचा॑ । अ॒ह॒न् ॥
स्वर रहित मन्त्र
त्वं श्रद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्र सिष्वप्। त्वं रजिं पिठीनसे दशस्यन्षष्टिं सहस्रा शच्या सचाहन् ॥६॥
स्वर रहित पद पाठत्वम्। श्रद्धाभिः। मन्दसानः। सोमैः। दभीतये। चुमुरिम्। इन्द्र। सिस्वप्। त्वम्। रजिम्। पिठीनसे। दशस्यन्। षष्टिम्। सहस्रा। शच्या। सचा। अहन् ॥६॥
ऋग्वेद - मण्डल » 6; सूक्त » 26; मन्त्र » 6
अष्टक » 4; अध्याय » 6; वर्ग » 22; मन्त्र » 1
Acknowledgment
अष्टक » 4; अध्याय » 6; वर्ग » 22; मन्त्र » 1
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनस्तमेव विषयमाह ॥
अन्वयः
हे इन्द्र राजँस्त्वं श्रद्धाभिः सोमैर्मन्दसानो दभीतये चुमुरिं सिष्वप् त्वं शच्या सचा पिठीनसे रजिं षष्टिं सहस्रा दशस्यन् यथा सूर्य्यो मेघमहँस्तथा शत्रून् जहि ॥६॥
पदार्थः
(त्वम्) (श्रद्धाभिः) सत्यस्य धारणाभिः (मन्दसानः) आनन्दन् (सोमैः) ऐश्वर्यैः (दभीतये) दुःखहिंसनाय (चुमुरिम्) अत्तारम् (इन्द्र) राजन् (सिष्वप्) स्वापय (त्वम्) (रजिम्) (पिठीनसे) पिठीव नासिका यस्य तस्मै (दशस्यन्) प्रयच्छन् (षष्टिम्) (सहस्रा) सहस्राणि (शच्या) प्रज्ञया कर्मणा वा (सचा) (अहन्) हन्ति ॥६॥
भावार्थः
हे राजन्त्सदैव पूर्णप्रीत्या न्यायेन च प्रजापालनं कुर्य्याः सहस्राणि धार्मिकान् विदुषोऽधिकारेषु संस्थाप्य कीर्तिं वर्धय ॥६॥
हिन्दी (1)
विषय
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
पदार्थ
हे (इन्द्र) राजन् ! (त्वम्) आप (श्रद्धाभिः) सत्य की धारणाओं से और (सोमैः) ऐश्वर्यों से (मन्दसानः) आनन्द करते हुए (दभीतये) दुःख के नाश के लिये (चुमुरिम्) भोजन करनेवाले को (सिष्वप्) सुलाइये और (त्वम्) आप (शच्या) बुद्धि वा कर्म के (सचा) साथ (पिठीनसे) पिठी के सदृश नासिका जिसकी उसके लिये (रजिम्) पङ्क्ति (षष्टिम्) साठ (सहस्रा) हजार (दशस्यन्) देता हुआ जैसे सूर्य मेघ का (अहन्) नाश करता है, वैसे शत्रुओं का हनन कीजिये ॥६॥
भावार्थ
हे राजन् ! सदा ही पूर्ण प्रीति और न्याय से प्रजापालन करो और हजारों धार्मिक विद्वानों को अधिकारों में स्थापित करके यश बढ़ाओ ॥६॥
मराठी (1)
भावार्थ
हे राजा ! तू सदैव प्रेमाने व न्यायाने प्रजापालन कर. हजारो धार्मिक विद्वानांना अधिकारी बनवून कीर्ती वाढव. ॥ ६ ॥
English (1)
Meaning
Indra, ruling lord destroyer and preserver, rejoicing with faithful homage and joyous celebrations of dedicated followers, you send the oppressive ogre to sleep in order to save the oppressed and, favouring the man of right conduct in keeping with your holiness, you give him the right direction and ward off a sixty thousand obstacles from his path.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal