Loading...
ऋग्वेद मण्डल - 6 के सूक्त 62 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 62/ मन्त्र 6
    ऋषि: - भरद्वाजो बार्हस्पत्यः देवता - अश्विनौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः। अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥६॥

    स्वर सहित पद पाठ

    ता । भु॒ज्युम् । विऽभिः॑ । अ॒त्ऽभ्यः । स॒मु॒द्रात् । तुग्र॑स्य । सू॒नुम् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः । अ॒रे॒णुऽभिः॑ । योज॑नेभिः । भु॒जन्ता॑ । प॒त॒त्रिऽभिः॑ । अर्ण॑सः । निः । उ॒पऽस्था॑त् ॥


    स्वर रहित मन्त्र

    ता भुज्युं विभिरद्भ्यः समुद्रात्तुग्रस्य सूनुमूहथू रजोभिः। अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसो निरुपस्थात् ॥६॥

    स्वर रहित पद पाठ

    ता। भुज्युम्। विऽभिः। अत्ऽभ्यः। समुद्रात्। तुग्रस्य। सूनुम्। ऊहथुः। रजःऽभिः। अरेणुऽभिः। योजनेभिः। भुजन्ता। पतत्रिऽभिः। अर्णसः। निः। उपऽस्थात् ॥६॥

    ऋग्वेद - मण्डल » 6; सूक्त » 62; मन्त्र » 6
    अष्टक » 5; अध्याय » 1; वर्ग » 2; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनस्ताभ्यां किं सिध्यतीत्याह ॥

    अन्वयः

    हे विद्वांसो ! यौ विद्युत्पवनौ विभिरिवाद्भ्यः समुद्रादर्णस उपस्थात् पतत्रिभिरिवारेणुभिर्योजनेभी रजोभिस्तुग्रस्य सूनुं निरूहथुर्भुजन्ता भुज्युं पालयतस्ता यूयं विजानीत ॥६॥

    पदार्थः

    (ता) तौ (भुज्युम्) भोक्तुं योग्यमानन्दम् (विभिः) पक्षिभिरिव (अद्भ्यः) उदकेभ्यः (समुद्रात्) सागरादन्तरिक्षाद्वा (तुग्रस्य) बलिष्ठस्य (सूनुम्) अपत्यमिव वर्त्तमानम् (ऊहथुः) प्रापयतः। अत्र पुरुषव्यत्ययः (रजोभिः) ऐश्वर्यप्रदैर्मार्गैः (अरेणुभिः) अविद्यमाना रेणवो वालुका येषु तैः (योजनेभिः) अनेकैर्योजनैर्युक्तैः (भुजन्ता) पालकौ (पतत्रिभिः) गमनशीलैः (अर्णसः) उदकस्य (निः) नितराम् (उपस्थात्) यः समीपे तिष्ठति तस्मात् ॥६॥

    भावार्थः

    अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! यौ विद्युत्पवनौ विमानादीनि यानान्यन्तरिक्षे पक्षिवद्गमयितारौ वेगेन वहतस्तावुपस्थाप्याभीष्टानि सुखानि प्राप्नुवन्तु ॥६॥

    हिन्दी (1)

    विषय

    फिर उनसे क्या सिद्ध होता है, इस विषय को कहते हैं ॥

    पदार्थ

    हे विद्वानो ! जो बिजुली और वायु (विभिः) पक्षियों के समान (अद्भ्यः) जलों वा (समुद्रात्) सागर वा अन्तरिक्ष वा (अर्णसः) जल के (उपस्थात्) समीप स्थित होनेवाले से (पतत्रिभिः) गमनशीलों के समान (अरेणुभिः) रज जिनमें नहीं उन (योजनेभिः) अनेक योजनों से युक्त (रजोभिः) ऐश्वर्यप्रद मार्गों से (तुग्रस्य) बलिष्ठ (सूनुम्) सन्तान के समान वर्त्तमान को (नि, ऊहथुः) निरन्तर पहुँचाते और (भुजन्ता) पालना करनेवाले (भुज्युम्) भागेने योग्य आनन्द की पालना करते हैं (ता) उनको तुम जानो ॥६॥

    भावार्थ

    इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जो बिजुली और वायु विमान आदि यानों को अन्तरिक्ष में पक्षियों के समान चलानेवाले वेग से पहुँचाते हैं, उनको समीपस्थ कर अभीष्ट सुखों को प्राप्त होओ ॥६॥

    मराठी (1)

    भावार्थ

    या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जे विद्युत व वायू विमान इत्यादी यानात अंतरिक्षामध्ये पक्ष्याप्रमाणे वेगाने पोहोचवितात त्यांच्याद्वारे अभीष्ट सुख प्राप्त करा. ॥ ६ ॥

    English (1)

    Meaning

    I celebrate and glorify the twin Ashvins, protectors and sustainers of life, who raise by radiation usable products of nature’s energy from the waters and the seas by the regions of light, and who by forces of gravitation bring down by dustless usable paths of space energy from the depths of spatial waters.

    Top