Loading...
ऋग्वेद मण्डल - 8 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 29
    ऋषि: - विश्वमना वैयश्वः देवता - वरोः सौषाम्णस्य दानस्तुतिः छन्दः - विराडुष्निक् स्वरः - ऋषभः

    आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिन॑: । स्थू॒रं च॒ राध॑: श॒तव॑त्स॒हस्र॑वत् ॥

    स्वर सहित पद पाठ

    आ । ना॒र्यस्य॑ । दक्षि॑णा । विऽअ॑श्वान् । ए॒तु॒ । सो॒मिनः॑ । स्थू॒रम् । च॒ । राधः॑ । श॒तऽव॑त् । स॒हस्र॑ऽवत् ॥


    स्वर रहित मन्त्र

    आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिन: । स्थूरं च राध: शतवत्सहस्रवत् ॥

    स्वर रहित पद पाठ

    आ । नार्यस्य । दक्षिणा । विऽअश्वान् । एतु । सोमिनः । स्थूरम् । च । राधः । शतऽवत् । सहस्रऽवत् ॥ ८.२४.२९

    ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 29
    अष्टक » 6; अध्याय » 2; वर्ग » 20; मन्त्र » 4
    Acknowledgment

    English (1)

    Meaning

    May the gifts of soma celebrants and generous lovers of mankind reach the dynamic sages of mental and moral discipline who may also get gifts of permanent assets in hundreds and thousands.

    मराठी (1)

    भावार्थ

    जे पदार्थविज्ञानतज्ज्ञ आहेत त्यांना साह्य करणे हा सर्वांचा धर्म असला पाहिजे. ज्यामुळे ते सुखी होऊन नाना विद्या प्रकट करून देशाची शोभा वाढवितील. ॥२९॥

    संस्कृत (1)

    विषयः

    प्रार्थनां दर्शयति ।

    पदार्थः

    नार्य्यस्य=नरहितकारकस्येश्वरस्य । दक्षिणा=दानम् । सोमिनः=सोमादिलतातत्त्वज्ञानम् । व्यश्वान्=जितेन्द्रियान् । एतु=प्राप्नोतु । च=पुनः । शतवत्+सहस्रवत्= नानाविधानन्तवस्तुयुक्तम् । स्थूरम्=स्थूलं सूक्ष्मञ्च । राधः=धनम् । तानेतु ॥२९ ॥

    हिन्दी (1)

    विषय

    प्रार्थना दिखलाते हैं ।

    पदार्थ

    (नार्य्यस्य) नरहितकारक ईश्वर का दान सोमादि लताओं के तत्त्वज्ञों और (व्यश्वान्) जितेन्द्रिय पुरुषों को (एतु) प्राप्त हो (च) और (शतवत्+सहस्रवत्) शतशः और सहस्रशः (स्थूरम्) पश्वादि स्थूल और ज्ञानादि सूक्ष्म (राधः) धन उनको प्राप्त हों ॥२९ ॥

    भावार्थ

    जो पदार्थतत्त्वविद् हों, उनका साहाय्य करना सबका धर्म होना चाहिये, जिससे वे सुखी रहकर नाना विद्याएँ प्रकाशित कर देश की शोभा बढ़ा सकें ॥२९ ॥

    Top