Loading...
ऋग्वेद मण्डल - 8 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 8
    ऋषि: - विश्वमना वैयश्वः देवता - इन्द्र: छन्दः - उष्णिक् स्वरः - ऋषभः

    व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः । वसो॑: स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥

    स्वर सहित पद पाठ

    व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः । वसोः॑ । स्पा॒र्हस्य॑ । पु॒रु॒ऽहू॒त॒ । राध॑सः ॥


    स्वर रहित मन्त्र

    वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः । वसो: स्पार्हस्य पुरुहूत राधसः ॥

    स्वर रहित पद पाठ

    वयम् । ते । अस्य । वृत्रऽहन् । विद्याम । शूर । नव्यसः । वसोः । स्पार्हस्य । पुरुऽहूत । राधसः ॥ ८.२४.८

    ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 8
    अष्टक » 6; अध्याय » 2; वर्ग » 16; मन्त्र » 3
    Acknowledgment

    English (1)

    Meaning

    O destroyer of evil and darkness, bold and resolute hero universally invoked and adored, pray let us know and obtain the latest, most lovable and effective forms of your wealth and honour, peace and progressive modes of life.

    मराठी (1)

    भावार्थ

    जे सर्व प्रिय व हितकारक असेल तेच धन उपार्जनीय असते. ॥८॥

    संस्कृत (1)

    विषयः

    पुनस्तदेव वस्तु दर्शयति ।

    पदार्थः

    हे वृत्रहन् ! हे शूर ! हे पुरुहूत=बहुहूत=बहुपूजित इन्द्र ! ते=तव । नव्यसः=नूतनस्य । स्पार्हस्य=स्पृहणीयस्य । राधसः=शर्मादेः संसाधकस्य । “राध साध संसिद्धौ” । वसोः=धनस्य । सर्वत्रात्र कर्मणि षष्ठी । विद्याम=लभेमहि ॥८ ॥

    हिन्दी (1)

    विषय

    पुनः उसी वस्तु को दिखलाते हैं ।

    पदार्थ

    (वृत्रहन्) हे विघ्नविनाशक ! (शूर) हे महावीर ! (पुरुहूत) हे बहुपूजित इन्द्र ! (ते) तेरे (वसोः) धनों को (विद्याम) प्राप्त करें, (नव्यसः) जो नवीन-२ हों, (स्पार्हस्य) सबके स्पृहणीय हों और (राधसः) कल्याण के साधक हों ॥८ ॥

    भावार्थ

    वही धन उपार्जनीय है, जो सर्वप्रिय और हितकारी हो ॥८ ॥

    Top