Loading...
ऋग्वेद मण्डल - 8 के सूक्त 44 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 44/ मन्त्र 23
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - पादनिचृद्गायत्री स्वरः - षड्जः

    यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हम् । स्युष्टे॑ स॒त्या इ॒हाशिष॑: ॥

    स्वर सहित पद पाठ

    यत् । अ॒ग्ने॒ । स्या॒म् । अ॒हम् । त्वम् । त्वम् । वा॒ । घ॒ । स्याः । अ॒हम् । स्युः । ते॒ । स॒त्याः । इ॒ह । आ॒ऽशिषः॑ ॥


    स्वर रहित मन्त्र

    यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् । स्युष्टे सत्या इहाशिष: ॥

    स्वर रहित पद पाठ

    यत् । अग्ने । स्याम् । अहम् । त्वम् । त्वम् । वा । घ । स्याः । अहम् । स्युः । ते । सत्याः । इह । आऽशिषः ॥ ८.४४.२३

    ऋग्वेद - मण्डल » 8; सूक्त » 44; मन्त्र » 23
    अष्टक » 6; अध्याय » 3; वर्ग » 40; मन्त्र » 3
    Acknowledgment

    इंग्लिश (1)

    Meaning

    Agni, lord of love and life’s bonding, if and when I were you and you were me, then would your love and blessings for me be truly realised.

    मराठी (1)

    भावार्थ

    या मंत्राचा आशय असा की, माणूस आपल्या न्यूनतेमुळे ईश्वराकडून विविध कामना इच्छितो; परंतु आपल्या सर्व कामना पूर्ण होत नाहीत हे पाहून इष्टदेवात दोष पाहतो. त्यामुळे व्याकूळ होऊन कधी कधी उपासक इष्ट देवाला प्रार्थना करतो की, हे देवा! माझ्या आवश्यकता तू जाणत नाहीस. जर तू माझ्या दशेत असतास तर तुला माहीत झाले असते की, दु:ख ही काय वस्तू आहे. तुला कदाचित दु:खाचा अनुभव नाही. त्यासाठी तू माझ्या दु:खमय प्रार्थनेकडे लक्ष देत नाहीस इत्यादी. ॥२३॥

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    अग्ने ! यद्=यदि । अहं त्वं स्याम् । त्वं वा अहं स्याः । तर्हि । इह ते=तव । आशिषः । सत्याः स्युर्भवेयुः ॥२३ ॥

    हिन्दी (1)

    विषय

    N/A

    पदार्थ

    (अग्ने) हे सर्वशक्ते सर्वाधार ईश ! (यद्) यदि (अहम्) मैं (त्वम्) तू (स्याम्) होऊँ, यदि वा (त्वम्) तू (अहम्+स्याः) मैं हो, तब (ते) तेरे (आशिषः) समस्त आशीर्वचन (सत्याः+स्युः) सत्य होवें ॥२३ ॥

    भावार्थ

    इसका आशय यह प्रतीत होता है कि मनुष्य अपनी न्यूनता के कारण ईश्वर से विविध कामनाएँ चाहता है, किन्तु अपनी सब कामनाओं को पूर्ण होते न देख इष्टदेव में दोष लगाता है । अतः आकुल होकर कभी-२ उपासक इष्टदेव से प्रार्थना करता है कि हे देव ! मेरी आवश्यकता आप नहीं समझते । यदि आप मेरी दशा में रहते, तब आपको मालूम होता कि दुःख क्या वस्तु है । आपको कदाचित् दुःख का अनुभव नहीं है, अतः आप मेरी दुःखमयी प्रार्थना पर ध्यान नहीं देते, इत्यादि ॥२३ ॥

    Top