ऋग्वेद - मण्डल 8/ सूक्त 44/ मन्त्र 8
जु॒षा॒णो अ॑ङ्गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् । अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥
स्वर सहित पद पाठजु॒षा॒णः । अ॒ङ्गि॒रः॒ऽत॒म॒ । इ॒मा । ह॒व्यानि॑ । आ॒नु॒षक् । अग्ने॑ । य॒ज्ञम् । न॒य॒ । ऋ॒तु॒ऽथा ॥
स्वर रहित मन्त्र
जुषाणो अङ्गिरस्तमेमा हव्यान्यानुषक् । अग्ने यज्ञं नय ऋतुथा ॥
स्वर रहित पद पाठजुषाणः । अङ्गिरःऽतम । इमा । हव्यानि । आनुषक् । अग्ने । यज्ञम् । नय । ऋतुऽथा ॥ ८.४४.८
ऋग्वेद - मण्डल » 8; सूक्त » 44; मन्त्र » 8
अष्टक » 6; अध्याय » 3; वर्ग » 37; मन्त्र » 3
Acknowledgment
अष्टक » 6; अध्याय » 3; वर्ग » 37; मन्त्र » 3
Acknowledgment
भाष्य भाग
इंग्लिश (1)
Meaning
Agni, dearest life of life, constantly loving and cherishing the sweets of celebration and yajna, pray guide and extend the yajna according to the seasons.
मराठी (1)
भावार्थ
हे ईश्वरा! माझ्यात व सर्व माणसांत अशी शक्ती, श्रद्धा व भक्ती दे ज्यामुळे सदैव सर्व ऋतूत तुझी उपासना, पूजा करू शकू. ॥८॥
संस्कृत (1)
विषयः
N/A
पदार्थः
हे अङ्गिरस्तम ! अङ्गिरसां देवानां मध्ये पूज्यतम । यद्वा सर्वेषामङ्गानामतिशयेन रसतम ! अग्ने=सर्वाधार ईश ! अस्माकम् । इमा=इमानि । हव्यानि=हव्यानीव स्तोत्राणि । आनुषक्=अनुरक्तो भूत्वा । जुषाणः=अनुगृह्णन् । भव । पुनः । ऋतुथा=ऋतौ । यज्ञं नय ॥८ ॥
हिन्दी (1)
विषय
N/A
पदार्थ
(अङ्गिरस्तम) हे सर्व देवों में पूज्यतम ! यद्वा सर्व अङ्गों के अतिशय आनन्दप्रद रसदाता (अग्ने) सर्वाधार महेश ! तू (इमा) मेरे इन (हव्यानि) हव्यसमान स्तोत्रों को (आनुषक्) अनुरक्त हो (जुषाणः) ग्रहण कर तथा (ऋतुथा) ऋतु-२ में (यज्ञम्+नय) यज्ञ करवा ॥८ ॥
भावार्थ
हे ईश्वर ! मुझमें तथा सर्व मनुष्यों में ऐसी शक्ति, श्रद्धा और भक्ति दे, जिनसे सर्वदा सर्व ऋतु में तेरी उपासना पूजा कर सकें ॥८ ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal