Loading...
ऋग्वेद मण्डल - 8 के सूक्त 65 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 65/ मन्त्र 1
    ऋषि: - प्रगाथः काण्वः देवता - इन्द्र: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभि॑: । आ या॑हि॒ तूय॑मा॒शुभि॑: ॥

    स्वर सहित पद पाठ

    यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ । आ । या॒हि॒ । तूय॑म् । आ॒शुऽभिः॑ ॥


    स्वर रहित मन्त्र

    यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभि: । आ याहि तूयमाशुभि: ॥

    स्वर रहित पद पाठ

    यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृऽभिः । आ । याहि । तूयम् । आशुऽभिः ॥ ८.६५.१

    ऋग्वेद - मण्डल » 8; सूक्त » 65; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 46; मन्त्र » 1
    Acknowledgment

    English (1)

    Meaning

    Indra, lord of universal power and energy, when you are invoked and invited east, west, north and south, front or back, up or down, by people performing yajna, then come fast by the fastest modes you command.

    मराठी (1)

    भावार्थ

    सर्व दिशांमध्ये सर्व लोक परमेश्वराचे गुणगानच करतात. मी अशी इच्छा व्यक्त करतो की, मीही आपल्या अंत:करणात त्याला जागृत करावे. ॥१॥

    संस्कृत (1)

    विषयः

    पुनरिन्द्रस्य प्रार्थना विधीयते ।

    पदार्थः

    यद्=यद्यपि । हे इन्द्र ! प्राग्=प्राच्याम् । अपाक्=प्रचीत्याम् । उदङ्=उदीच्याम् । न्यक्=नीचैः । वा । नृभिः । त्वं हूयसे । सर्वत्रैव त्वं पूज्यसे । तथापि ममापि गृहम् । आशुभिः=शीघ्रगामिभिः संसारैः सह । तूयं शीघ्रमायाहि ॥१ ॥

    Top