Loading...
ऋग्वेद मण्डल - 8 के सूक्त 75 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 75/ मन्त्र 7
    ऋषिः - विरुपः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः । प॒णिं गोषु॑ स्तरामहे ॥

    स्वर सहित पद पाठ

    कम् । ऊँ॒ इति॑ । स्वि॒त् । अ॒स्य॒ । सेन॑या । अ॒ग्नेः । अपा॑कऽचक्षसः । प॒णिम् । गोषु॑ । स्त॒रा॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः । पणिं गोषु स्तरामहे ॥

    स्वर रहित पद पाठ

    कम् । ऊँ इति । स्वित् । अस्य । सेनया । अग्नेः । अपाकऽचक्षसः । पणिम् । गोषु । स्तरामहे ॥ ८.७५.७

    ऋग्वेद - मण्डल » 8; सूक्त » 75; मन्त्र » 7
    अष्टक » 6; अध्याय » 5; वर्ग » 25; मन्त्र » 2
    Acknowledgment

    इंग्लिश (1)

    Meaning

    Shall we overcome and throw out the thief hiding within our lands and cows by the force of this all watching Agni of far sighted vision?

    मराठी (1)

    भावार्थ

    परमात्मा सर्वदृष्टा व सर्वशासक आहे, त्यामुळे आपल्या संपूर्ण वस्तू त्याला समर्पित कराव्यात व त्याच्या इच्छेवर आपले कल्याण सोपवावे. ॥७॥

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    हे मनुष्याः ! वयम् । अपाकचक्षसः=अनल्पदृष्टेः सर्वद्रष्टुरस्येश्वरस्य सेनया कृपया । गोषु=निमित्तेषु । कं+स्वित्=सर्वमेव । पणिं=चोरादिकम् । स्तरामहे=अभिभवेम ॥७ ॥

    हिन्दी (1)

    विषय

    N/A

    पदार्थ

    हे मनुष्यों ! हम सब (अपाकचक्षसः) सर्वद्रष्टा सर्वनियन्ता (अस्य+अग्नेः) इस सर्वाधार जगदीश की (सेनया) कृपा से (गोषु) गौओं के (कं+स्वित्) निखिल (पणिं) चोरादिक उपद्रवों को (स्तरामहे) पार उतरने में समर्थ होवें ॥७ ॥

    भावार्थ

    जिस कारण परमात्मा सर्वद्रष्टा और सर्वशासक है, इस हेतु अपनी सम्पूर्ण वस्तु उसके निकट समर्पित करे और उसकी इच्छा पर अपना कल्याण छोड़े ॥७ ॥

    Top