Loading...
ऋग्वेद मण्डल - 9 के सूक्त 69 के मन्त्र
1 2 3 4 5 6 7 8 9 10
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 69/ मन्त्र 9
    ऋषिः - हिरण्यस्तूपः देवता - पवमानः सोमः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ए॒ते सोमा॒: पव॑मानास॒ इन्द्रं॒ रथा॑ इव॒ प्र य॑युः सा॒तिमच्छ॑ । सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्यं॑ हि॒त्वी व॒व्रिं ह॒रितो॑ वृ॒ष्टिमच्छ॑ ॥

    स्वर सहित पद पाठ

    ए॒ते । सोमाः॑ । पव॑मानासः । इन्द्र॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒तिम् । अच्छ॑ । सु॒ताः । प॒वित्र॑म् । अति॑ । य॒न्ति॒ । अव्य॑म् । हि॒त्वी । व॒व्रिम् । ह॒रितः॑ । वृ॒ष्टिम् । अच्छ॑ ॥


    स्वर रहित मन्त्र

    एते सोमा: पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ । सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ ॥

    स्वर रहित पद पाठ

    एते । सोमाः । पवमानासः । इन्द्रम् । रथाःऽइव । प्र । ययुः । सातिम् । अच्छ । सुताः । पवित्रम् । अति । यन्ति । अव्यम् । हित्वी । वव्रिम् । हरितः । वृष्टिम् । अच्छ ॥ ९.६९.९

    ऋग्वेद - मण्डल » 9; सूक्त » 69; मन्त्र » 9
    अष्टक » 7; अध्याय » 2; वर्ग » 22; मन्त्र » 4
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (पवमानासः) पावकाः (एते) इमे (सुताः) संस्कृताः (सोमाः) सौम्यस्वभावाः (रथा इव) रणे महारथिन इव (पवित्रम्) पूतं (सातिमच्छ) सङ्ग्रामाभिमुखगं (इन्द्रम्) कर्मयोगिनं (प्रययुः) प्राप्नुवन्ति। उक्ताः स्वभावाः (हरितः) पापान् हरन्तः (अव्यम्) कातर्यं (अति यन्ति) दूरीकुर्वन्ति। अथ च (वव्रिम्) जरां (हित्वी) प्रणश्य (वृष्टिम्) आमोदवृष्टिं (अच्छ) ददन्ते ॥९॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    पदार्थ

    (पवमानासः) पवित्र करनेवाले (एते) ये (सुताः) संस्कृत (सोमाः) सौम्य स्वाभाव व (रथा इव) संग्राम में महारथी के समान (पवित्रं) पवित्र (सातिं अच्छ) संग्राम के अभिमुख जानेवाले (इन्द्रं) कर्मयोगी को (प्रययुः) प्राप्त हों। उक्त स्वभाव (हरितः) पापों को हरण करते हुए (अव्यं) कायरता को (अति यन्ति) दूर करते हैं और (वव्रिं) जरा का (हित्वी) नाश करके (वृष्टिम्) आनन्द की वृष्टि को (अच्छ) देते हैं ॥९॥

    भावार्थ

    इस मन्त्र में शील की प्रार्थना है, जिस शुभ शील से मनुष्य ऐश्वर्यसंपन्न होता है ॥९॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    These soma joys of life, pure and purifying, like divine radiations of victory, flow to the karma-yogi, man of holy action and enthusiasm. Distilled and concentrated, they flow to the sacred heart, dispel ill health and infirmity, and, ever fresh and inspiring, they bring showers of divine bliss.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    या मंत्रात शीलासाठी प्रार्थना आहे. शुभ शीलामुळे माणूस ऐश्वर्य संपन्न होतो. ॥९॥

    इस भाष्य को एडिट करें
    Top