Loading...
ऋग्वेद मण्डल - 9 के सूक्त 71 के मन्त्र
1 2 3 4 5 6 7 8 9
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 71/ मन्त्र 1
    ऋषिः - ऋषभो वैश्वामित्रः देवता - पवमानः सोमः छन्दः - विराड्जगती स्वरः - निषादः

    आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॒॑सदं॒ वेति॑ द्रु॒हो र॒क्षस॑: पाति॒ जागृ॑विः । हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे॑ च॒म्वो॒३॒॑र्ब्रह्म॑ नि॒र्णिजे॑ ॥

    स्वर सहित पद पाठ

    आ । दक्षि॑णा । सृ॒ज्य॒ते॒ । शु॒ष्मी । आ॒ऽसद॑म् । वेति॑ । द्रु॒हः । र॒क्षसः॑ । पा॒ति॒ । जागृ॑विः । हरिः॑ । ओ॒प॒शम् । कृ॒णु॒ते॒ । नभः॑ । पयः॑ । उ॒प॒ऽस्तिरे॑ । च॒म्वोः॑ । ब्रह्म॑ । निः॒ऽनिजे॑ ॥


    स्वर रहित मन्त्र

    आ दक्षिणा सृज्यते शुष्म्या३सदं वेति द्रुहो रक्षस: पाति जागृविः । हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वो३र्ब्रह्म निर्णिजे ॥

    स्वर रहित पद पाठ

    आ । दक्षिणा । सृज्यते । शुष्मी । आऽसदम् । वेति । द्रुहः । रक्षसः । पाति । जागृविः । हरिः । ओपशम् । कृणुते । नभः । पयः । उपऽस्तिरे । चम्वोः । ब्रह्म । निःऽनिजे ॥ ९.७१.१

    ऋग्वेद - मण्डल » 9; सूक्त » 71; मन्त्र » 1
    अष्टक » 7; अध्याय » 2; वर्ग » 25; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    विषयः

    अथ परमात्मनो द्युभ्वादीनामधिकरणत्वं निरूप्यते।

    पदार्थः

    (सोमः) परमात्मा (शुष्मी) बलवान् (आसदम्) सर्वत्र व्याप्तोऽस्ति। उपासकाः (दक्षिणा) उपासनारूपां दक्षिणां (सृज्यते) परमात्मानं समर्पयति। (जागृविः) जागरणशीलः परमात्मा (द्रुहः रक्षसः) द्रोहकारिराक्षसान्निहत्य सज्जनान् (पाति) रक्षति। अथ च (चम्वोः) द्यावाभूमी (निर्णिजे) पुष्णाति। (हरिः) पापहारकः (ब्रह्म) परमात्मा (नभः) अन्तरिक्षलोकं (पयः) परमाणुपुञ्जेन (उपस्तिरे) आच्छादयति। तथा (ओपशम्) सर्वावकाशदमन्तरिक्षलोकं (कृणुते) स परमात्मैव करोति ॥१॥

    हिन्दी (1)

    विषय

    अब परमात्मा को द्युभ्वादि-लोकों का अधिकरणरूप से निरूपण करते हैं।

    पदार्थ

    (सोमः) परमात्मा (शुष्मी) बलवाला (आसदं) सर्वत्र व्याप्त है। उपासक लोग (दक्षिणा) उपासनारूप दक्षिणा को (सृज्यते) परमात्मा को समर्पित करते हैं। (जागृविः) जागरणशील परमेश्वर (द्रुहः रक्षसः) द्रोह करनेवाले राक्षसों को मारकर सज्जनों की (पाति) रक्षा करता है और (चम्वोः) द्युलोक तथा पृथिवीलोक को (निर्णिजे) पोषण करता है। (हरिः) पापों का हरण करनेवाला (ब्रह्म) परमात्मा (नभः) अन्तरिक्षलोक को (पयः) परमाणुसमूह से (उपस्तिरे) आच्छादित करता है। तथा (ओपशं) वही परमात्मा अन्तरिक्षलोक को (कृणुते) सबको अवकाश देनेवाला करता है ॥१॥

    भावार्थ

    परमात्मा ने इस ब्रह्माण्ड को द्रवीभूत अथवा यों कहो कि वाष्परूप परमाणुओं से आच्छादित किया हुआ है, उसी सर्वोपरि उपास्य देव की उपासक लोग अपनी उपासनारूप दक्षिणा से उपासना करें ॥१॥

    इंग्लिश (1)

    Meaning

    The gift is given liberally, the mighty, Soma, comes to the hall and presides, the wakeful protects against the evil and the jealous, and the omnipotent Soma, lord of peace and plenty, creates water vapours as a pillar and cover between the green earth and heaven of light and reveals the Vedas to sanctify and glorify existence.

    मराठी (1)

    भावार्थ

    परमात्म्याने या ब्रह्मांडाला द्रवीभूत किंवा बाष्परूप परमाणूने आच्छादित केलेले आहे, त्याच सर्वात मोठ्या उपास्य देवाची उपासकांनी आपल्या उपासनारूपी दक्षिणेने उपासना करावी. ॥१॥

    Top